पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ ३ ]


 २२३  बाह्य वस्तुजातस्य सुखदुःखमोहात्मकत्वव्यवस्थापनम्।

 २२९ ३० व्यक्ताद्व्यक्तोत्पत्तिपक्षस्योपपादनम् ।

 २३१ ४४ अव्यक्तस्य जगदुपानस्य प्रतिवादिनिराकरणपूर्वकं
    विस्तरशः सिद्धिः ।

 २४५  माकृते सर्ने चेतनाधिष्ठानस्य न कथमप्युपयोग
    इति प्रदर्शनम्।

 २५५  संघातस्य परार्थत्वे श्रुतिबाधरूपानुकूलतर्क
    प्रदर्शनम्।

 २६१   रूपादिहीनं प्रधानमधिष्ठेयं न सम्भवतीति ब्रह्ममीमांसा
    भाष्यकृदुक्तेः खण्डनम् ।

 २६४  जन्मनो लक्षणम् ।

 २६४  बहुभिर्हेतुभिः पुरुषबहुत्वसाधनम् ।

 २६७ ७१ वेदान्तमतेन ब्रह्मसूत्राण्यालम्ब्य विस्तरेण
    पुरुषस्यैक्यसाधनम् ।

 २७९  चेतनस्य स्रष्ट्रवप्रतिपादकश्रुतेः चेतने स्रष्टुत्वोपचारेणा-
    भेदेनोपासनाया तात्पर्यकथनम् ।

 २८०  श्रुतिवेदान्तसूत्रयोः स्वाभिमतसृष्ट्रिक्रमे तात्पर्य प्रदर्शनम्।

 २८१ ९३ सर्वासूपनिषत्सु बह्मणः सृष्टिप्रतिपादकवाक्यानामद्वैते ब्रह्माणि
    तात्पर्यमिति उपक्रमादिना विस्मरतो निरूपणम् ।

 २९३  पञ्चीकरणत्रिवृत्करणयोः प्रपञ्चः।तत्र च त्रिदृत्करणे
    स्वरुचिप्रदर्शनम्।

 २९९  दिक्कालयोराकाशेऽन्तर्भावः ।

 २९९ ३०० पञ्चतन्मात्रानुमानप्रकारः ।

 ३००  अहङ्कारानुमानप्रकारः ।

 ३०१  अहङ्काररूपकायेंण महात्तत्त्वानुमानप्रणाली ।

 ३०१  महतत्वात्मक कार्यतः प्रधानानुमानम् ।

 ३०२  बुद्धेर्महच्छद्बवाच्यत्वे बीजम् ।

 ३०३  नीरूपस्यापिःपुरुषस्य प्रतिबिम्बोपपादनम् ।

 ३०४  अतिरिक्तविषयतापदार्थखण्डनम् ।