पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ ४ ]


 ३०६   घटाद्याकारवृत्त्यंगीरे श्रुतिस्मृतिस्त्राणां
     प्रमाणतयोपन्यासः ।

 ३०६  निरवयवे अत्मनि संयोगासम्भवान्मनःसयोगेन
     पुरुषज्ञानोत्पत्तेर्निरासः

 ३०७  अन्योन्याभावस्य व्याप्यवृत्तितानियमखण्डनम् ।

 ३०८  "चोदनालक्षणोऽर्थों धर्म” इति सूत्रानुसारेण
    धर्मलक्षणम् ।

 ३०९  १० यागादिक्रियायाः सूक्ष्मावस्थाया एव धर्मत्वसाधनम्।

 ३११   नैयायिकानां मते यागपदार्थविचारः ।

 ३१२   याज्ञिकानां मते यजिपदार्थविचारः ।

 ३१२  १५ यागहोमयोर्भेदप्रदर्शनम् ।

 ३१६  चिन्तामणिकृन्मतेन देवतालक्षणमुपन्यस्य
    तत्प्रतिक्षेपः ।

 ३१७   ददानपदार्थविचारः ।

 ३१८ २४ स्वत्वपदार्थस्य तत्तन्मतेन चिस्तरशो विचारः।

 ३२५   अहिंसाविचारः ।

 ३२५  सत्यपदार्थनिरूपणम् ।

 ३२६   अस्तेय ब्रह्मचर्यापरिग्रहनिरूपणम्।

 ३२६   शौचादीनां नियमनां स्वरूपकीतर्त्तनम्।

 ३२६   आसननिरूपणम् ।

 ३२६  प्राणायामस्थावान्तरभेदसहितं निरूपणम् ।

 ३२८  प्रत्याहारस्वरूपकीर्तनम् ।

 ३२९  धारणाध्यानसमाधीनां परस्परव्यावृत्तं स्वरूपम् ।

 ३३०  इन्द्रियाणां ग्रहणस्वरूपास्मितान्वयार्थवत्त्वानि
    पंचरूपाणि

 ३३१  योगाङ्गानुष्ठानस्य परम्परया विवेकख्यातावुपयोग-
    प्रदर्शनम्।

 ३३१  प्रधानात्पुरुषविवेके सति बुद्धिशरीरादितोऽपि तद्विवेकः ।

 ३३२  वैराग्यस्य चतुर्णां भेदानां निरूपणम् ।

 ३३५  ऐश्वर्यभेदानां निरूपणम् ।

 ३३८   इन्द्रियाणामभौतिकत्वसिद्धिः। घ्राणेन्द्रियस्य भौतिक-
    स्वसाधकनिराकरणं च । इन्द्रियसामान्यलक्षणं च ॥





|