पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ ५ ]


 ३३९  चक्षुस्त्वचोस्तेजस्त्वायुवनिराकृतिः ।

 ३४०  रसनस्य जलत्वनिराकरणम् ।

 ३४०  श्रोत्रस्याऽऽकाशरूपत्वखण्डनम् ।

 ३४१   घ्राणादिधीन्द्रियाणां नासापुटादिशरीरावयव
    रूपत्वनिराकरणम् ।

 ३४३  सात्त्विकादहङ्कारादिन्द्रियोत्पत्तिरित्यत्रार्थे सूत्र
    श्रुत्योर्विरोधपरिहारः ।

 ३४५   देवतानां करणाधिष्ठातृतया शरीरे प्रवेशस्य
    श्रुत्यनुसारी विचारः ।

 ३४६  नैयायिकाभिमतस्य जीव इन्द्रियाधिष्ठातृत्वस्य निराकरणम्।

 ३४७ ५० उपनिषदि आनन्दवल्ल्यां प्रदर्शितस्य मानुषादीनामुत्तरोत्तर
    शतगुणानन्दस्यानुषपत्त्या देवतानां अस्मदिन्द्रियाधिष्ठातृत्वेऽपि
    न तद्द्वारा भोक्तृत्वमिति विचार: ।

 ३५३  दशेन्द्रियाण मनसो दशशक्तिविशेषा एवेति
    भाष्यकृन्मतोपन्यासपूर्वकं खण्डनम् ।

 ३५५  प्रसङ्गात् प्रत्यक्षलक्षणस्य न्यायसूत्रोक्तस्य
    विस्तरतः खण्डनम् ।

 ३६०  मनस इन्द्रियत्वस्य विचारः ।

 ३६१  सुखसाक्षात्कारस्य नित्यत्वोपपादनम् ।

 ३६२  अनुव्यवसायखण्डनम् ।

 ३६३  सुषुप्तौ ज्ञानसाधनम् ।

 ३६४  मुखमहमस्वाप्समिति ज्ञानस्यानुमानत्वनिराकरणैन
    स्मृतित्वसाधनम् ।

 ३६५  श्रुत्यनुसारेणापि सुषुप्तावनुभवसाधनम् ।

 ३६७  अज्ञानस्य सौषुप्तानुभवविषयत्वेन प्रतिपादनम् ।

 ३६८ ७० अज्ञानस्य अध्यासोपादानत्वसाधनम् ।

 ३६९  आत्मान्तःकरणयोरध्यासोपादानत्वनिराकरणम् ।

 ३७०  अहमज्ञ इत्यादिप्रत्यक्षेण भावरूपाज्ञानासिदिः ।