पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ ६ ]


 ३७१  अहमज्ञ इति प्रयक्षस्य ज्ञानाभावादिविषयकत्व-
    निराकरणम् ।

 ३७३  साक्षिणः सिद्धिः ।

 ३७४  भावरूपाज्ञानसाधकानुमानस्य सप्रपचं विचारः

 ३७७  अर्थापत्यागमयोः तत्साधकत्वेनोपन्यामः ।

 ३७८ ८० इदं रजतमिति भ्रमस्य प्रतिभासिकरजतविषयकत्वम्
,     नेदें रजतमिति निषेत्रे च प्रतिभासिकरजतस्य
    पारमार्थिकत्वेन निषेधः ।

 ३८०  अन्यथाख्यौतेर्निरूपणम् ।

 ३८०  धीरूपस्यैव रजतस्याधीरूपत्वेन
    भानामियात्मख्यातिवादिनः खण्डनम् ।

 ३८१  भ्रमविषयरजतस्य पारमार्थिकत्वामेति
    वादिनो दिगम्बरस्य मतखण्डनम्।

 ३८१  बाधपदार्थे कतिपयविकल्पोद्भावनपुरःसरं सिद्धान्तः।

 ३८३  नामादिषु ब्रह्मदृष्टौ अध्यासलक्षणातिव्याप्तिवारणम् ।

 ३८४  अन्यस्यान्यत्रावभास इत्यध्यासलक्षणस्य सर्वमतसाधारण्यम्।

 ३८४  ज्ञानमात्रस्य भ्रमत्वमिति वादिनो बौद्धस्य मतेन
    पृवोक्तलक्षणेऽन्यस्येति व्यर्थमित्याक्षेपपुरःसरं परिहारः।

 ३८५  आत्मनः स्वयंज्योतिष्ट्वसाधनम् ।

 ३८६  भावरूपाविद्यायां श्रुतिस्मृत्योःप्रमाणतयोपन्यासः।

 ३८८ ९० आत्मनः परप्रेमास्पदत्वेन सुखरूपत्वसिद्धिः।

 ३९१  नैयायिकसंमतस्य सुखादीनामात्मगुणत्वस्यात्मनो
    मानसप्रत्यक्षविषयत्वस्य च निराकरणम् ।

 ३९१  सुखमहमस्वाप्तमिति स्मृतिसिद्धसौषुप्तानुभवस्यापि
    सुखरूपात्मविषयकत्वम् ।।

 ३९२  निर्दुःखमहमस्वाप्तमिति स्मृतिसिद्धानुभवस्योपपादनम् ।

 ३९३  मनस इन्द्रियत्वसाधनम्,प्रासङ्गिको निर्धारणषष्ठीविचारः।

 ३९५  दृश्यमानकण्ठाद्यतिरिक्तकर्मेन्द्रियसिद्धिः।
. ..