पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ ७ ]


 ४९७  प्राणादीनामन्तःकरणत्रयत्तित्वाङ्गीकारे
    श्रुतिविरोधपरिहारः ।

 ३९९  एकस्यामेव वृत्तौ चाक्षुषत्वस्पार्शनत्वाद्यङ्गीकारः।

 ३९९ ४०४ सांकर्यस्य जातिबाधकले विविधानि मतान्युपन्यस्य
    तत्खण्डनम् ।

 ४०८  कारकसामान्यलक्षणम् ।

 ४०९  नञ्समभिव्याहारस्थलं निङर्थकालान्वयविचारः ।

 ४१०  लडर्थविचारः ।

 ४१०  लिडर्थनिरूपणम् ।

 ४१०  लृङक्रियातिपत्तिरूपार्थस्य विविधमतैर्विचारः।

 ४१४  स्थूलशरीरस्य पांचभौतिकत्वसाधनम् ।

 ४१५  लिङ्गदेहस्य सप्तदशसमूहात्मकत्वं न तु
    अवयचित्वम्। तस्यैव च भोगायतनत्वरूपं
    मुख्यं शरीरत्वं स्थूलस्य तु तदधिष्ठानत्वाणमिति
    विचारः।

 ४२५  शरीरस्य पांचभौतिकवै सांख्यसूत्रविरोधपरिहारः।

 ४२५  लिङ्गदेहस्य परिमाणावधारणम् ।

 ४२७   वृक्षादेपि स्थूलदेहत्वप्रतिपादनम् ।

 ४३२  शरीरस्य गर्भाद्यवस्थितिदशायां तत्तदवस्थाकथनम् ।

 ८३६  विपर्ययाशक्तितुष्टिषु धर्मादिबुद्धिगतभावसप्तकस्यान्त-
    भवप्रकारः ।

 ४४१  अतुष्ठीनां भेदनवकप्रदर्शनम् ।

 ४४२  असिद्धीनां भेदाष्टकनिरूपणम् ।

 ४४९  अन्यैः कृते 'ऊहः शब्दोऽध्ययन’ मित्यादेव्याख्यानान्तरे-
    ग्रन्थकर्तुररुचिबीजप्रदर्शनम् ।

 ४५२  वृक्षादेः शरीरत्वसाधनतापूर्वकं तदवच्छेदेन धर्माद्युत्पत्तिनिवेधः।

 ४५४ ८५ आत्मख्यात्यसत्ख्यात्यन्यथाख्यात्यनिर्वचनीयख्यातीनां
    विस्तरेण निरास:।
.