पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


स्यासत्वेऽपि नाव्याप्तिः । दुव्यान्तरक्रयाद्युत्पत्तिकालीनतद्रव्यी- यविक्रयाद्यभाववति परकीयेऽतिव्याप्तेस्तद्द्रव्यक्रयादिकालीनद्र व्यान्तरविक्रयादिप्रागभावदशायां स्वीये चाव्याप्तेवारणायोभय- त्र तत्तदिति । क्रीत्वा दत्तेऽतिव्याप्तिवारणाय विशिष्टान्तं । तत्रै वातिव्याप्तिवारणाय यावदिति । तत्तत्पुरुषीयत्वमुपाये विरोधिनि स्वत्वे च निवेशनीयं । तेन न परकीयेऽतिव्याप्तिः परेण विक्रीते स्वीये चौरोपनीते च नाव्याप्तिरित्याहुः ।।

 अत्रायमस्वरसः । यत्न क्रीत्वा पुनः विक्रीतं तत्र पुनः क्रये स्वत्वं न स्यात् । प्रथमक्रयकालीनो यो विक्रयप्रागभावस्तद्विशि- ष्टत्वस्य चरमक्रयेऽभावात् । चरमक्रयात्पूर्वं विक्रीतेऽपि पूर्वोक्त- स्थळे स्वत्वं च स्यात् । तत्पदे अन्यतमाविशेषणवेनोभयत्रोपादी- यमांने तु न दोषः । चरमक्रयस्यैव तत्पदेनोपादानात् । तत्काली- नो न विक्रयप्रागभाव एवं द्वितीयस्थलेऽपीति ।

 अन्ये तु क्रयादिध्वंस एव स्वत्वं । क्रयादीनां च शास्त्राविरु- द्धविनियोगोपायत्क्मेवानुगमकं । क्रीत्वा दत्तादावतिव्याप्तिकारणा- ये तादृशेपासमानकालीनशास्त्राविरुद्धविरोध्युपायप्रतियोगिक यावदभाववत्वेन ध्वंसो विशेषणीयः । नच प्रमीतस्यार्जितेषु स्व- त्वानिवृत्तिः । तत्र मरणस्यैव पुत्रादिस्वत्वप्रयोजकस्य शाखाविरु- द्धविरोध्युपायस्य प्रागभावासचात् । पितृमरणं च पितृस्वत्व- सहकृतं स्वनाश्यस्वत्वाश्रये वा पुत्रादिस्वत्वोत्पादकं तेन पित्रा पू- र्वं विक्रीतादौ पितृमरणेने न पुवादिस्वत्वोत्पत्तिः । पित्रादिमरण- मिव पित्रादिपातित्यमपि तज्जन्मीयपित्रादिव्यापारानाश्यमेच पि- त्रादिस्वत्वविनाशकं । पातित्यमात्रस्य तथात्वे पुंत्राद्यनुमतिमन्तरे- ण पित्रादेः प्रायश्चित्तोपयोगिधनविनियोगक्षमतापि न स्यात् ।। न स्याचे जीणेप्रायश्चितस्यापि धनाधिकार इसाहुः ।

 ऋतुमवेक्ष्य मृते भर्तरि तृदयधने तत्समये पत्न्या एवं स्वत्वं,