पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४५
अहंकारकार्यनिरूपणम्


 संसरणाधिकरणलका मया सृष्ठ परिपालयिवृवर्जिता विन- श्येयुस्तस्मात्तद्रक्षणार्थं लोकापालानुसृजे सृजेयं । एवमीक्षिन्वा सो- द्भय एवाप्प्रधानेभ्यः पञ्चभूतेभ्यः पुरुषं पुरुषप्रकारं शिरःपाण्या- दिमन्तं समुद्धृत्य समुपादाय मृत्पिडमिव कुलालः अमूर्छत् । मूर्छितवान् अतिश्लिष्टस्वावयवसंयोगीकृतवान् । तं पिण्डं पुरुषविध मुदिश्य अभ्यतपत्-मुखादि संकल्पं कृतवान् । अभितप्तस्य ताप- संकल्पविषयस्य मुखं निरभिद्यत मुखाकार सुषिरमजायत । यथा पक्षिणोऽण्डं एवं तस्मान्मुखाद्वक्करणमिन्द्रियं निरवर्तत । ततो वाचोऽग्निः लोकपालः । एवमग्रेऽपि । लोमानि लोमसहचरितस्प- र्शनेन्द्रियं । ओषध्या वनस्पतयस्तदधिष्ठितो वायुः । हृदयं कमलं । नाभिः गुदफलं । अपानः पय्विन्द्रियं । शिश्नं प्रजननेंद्रियस्था- नं । तेन स्त्रीयोनेनसङ्ग्रहः । रेतः उपस्थेन्द्रियं । आपः प्रजाप- तिरित्येवं व्याख्येयेतिचेत् ।।

 न । वागादिकरणानां मुखादिगोलकाकार्यत्वेऽपि मुखादि- गोलकाश्रये तदभिव्यक्तेर्मुखादागित्याद्युपपत्तेः । एवं वाचोऽग्निरि- त्याद्यपि वोध्यं । अन्यथा ‘आपोमयः प्राणस्तेजोमयी वा’ गित्यादि श्रुतिविरोधः । यथेन्द्रियाणां न भौतिकत्वं तथोक्तं पुरस्तात् ।

 नचा "ग्निवग्भूत्वा मुख प्राविशद्वायुः प्राणो भूत्वा नासिके प्रा: विशदादित्यश्चक्षुर्भूत्वाक्षिणी प्राविशद्दिशः श्रोत्रं भूत्वा कण प्रावि- शन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचे प्राविज्ञश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन्' इत्यादिश्रुतिः करणानां देवताकार्यत्वप्रतिपादनपरा विरुध्येत इति वाच्यम् । अग्निर्वाग्भूत्वा वागाहिष्ठाता भूत्वेत्येवं- व्याख्याने विरोधाभावात् । अन्यथा मुखाद्वाग्वाचोऽग्निरित्याद्युप- क्रमविरोधापत्तेः ।।

 नचैव "मस्य पुरुषस्याग्निं वागण्येति वातुं प्राणश्चक्षुरादित्य'मि-


   ४४