पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४७
अहंकारकार्यनिरूपणम्


ष्टितत्वस्य साध्यत्वात् । नचाधिष्ठातृत्वाद्भोगपत्तिः । यन्तरि रथा- धिष्ठातृत्वेऽपि विजयादेरभोक्तत्वेनानैकान्तिकत्वात् । यदि यन्त- रि मानाभावान भोक्तत्वं तर्हि देवेष्वपि समानं, अधिष्ठातृत्वमा त्रस्यैव श्रुतत्वात् । देवानां भेाक्तृत्वानुमानं तु 'न हवै' इत्यादि श्रु- तिबाधितमिति त्वयैवोक्तत्वाच्च । नच देवानां भोक्तृत्वाभावे ‘ता- एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रायतन् तमशनायापिपासाभ्या मन्ववार्यत् ता एनपब्रुवन् आयतनं नः प्रतिजानीहि यस्मिन् प्रति- ष्टिता अन्नमदामेति ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति, ताभ्योऽश्व मानयत्ता अनुवन्नवै नोऽयमलमिति, ताभ्यः पुरुषमानय- त्ता अब्रुवन् सुकृतं वतेति पुरुषो वाव सुकृतं ता अब्रवीद्यथायतनं प्रविशते त्यादि श्रुतिः महदर्णवायतनाशनायादिपीडान्नादनार्थायत- नप्रार्थनापरलोकज्ञानाद्यसार्थकत्वरूपदोषयुक्तगोऽश्वादितिर्यक्शरी- रातिरिक्तपरलाकादिज्ञानसाधनस्वपरितोषयोग्यमनुष्यशरीराङ्गी- करणभोगजनककरणसहकृतप्रवेशादिपरा विरुध्येत इति वाच्यम् ।

 आशिष्टो द्रिढिष्ठो वलिष्ठस्तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुषआनन्दस्ते ये शतं मानुषा आनन्दाः स एको- मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्ये’ त्यादि श्रुतौ मानुषाः १ मनुष्यगन्धर्वाः २ देवगन्धवाः ३ चिरलोकाः (पितरः)४ आजानदेवाः ५ कर्मदेवाः ६ देवाः ७ इन्द्रः ८ बृहस्पतिः ९ प्रजापतिः १० ब्रह्मा ११ इति एकादशपर्वसु मानुषानन्दादुत्तरशत- गुणितानन्दवत्सु कर्मभिरग्निहोत्रादिभिर्देवस्थानेषु जातानां तदति- रिक्तानां त्रयस्त्रिंशद्धविर्भुजां च देवानां मानुषानन्दाद्दशवृन्दळक्षणा- धिकसंख्यागुणितानन्दश्रवणं दुःखसंचलितमानुषानन्दभेगकल्पने विरुध्येतातो देवेषु भोक्तृत्वाभावेऽपि सर्व कार्यकरणसंघातपञ्जरा- ध्यक्षस्य भोक्तृत्वेन प्रत्यक्षसिद्धस्य वस्तुतोऽभोक्तृब्रह्मस्वरूपस्य स्वतो भोक्तृत्वायोगादिन्द्रियदेवताद्युपाधिकृत एव तस्य भोक्तृत्वा-