पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/३८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
'३५५
मनोनिरूपणम् ।



 ‘सम्मुग्धं वस्तुमात्रं तु प्राग्गृह्णन्त्यविकल्पितम् ।।
 तत् सामान्यशिषाभ्यां कल्पयन्ति मनीषिणः।।

इति।

  तथा हि,


 अस्ति ह्यालोचितज्ञानं प्रथमन्निर्विकल्पकम् ।
 बालसूकादिविज्ञानसदृशम् मुग्धवस्तुजम् ।
 ततः परं पुनर्वस्तु धर्मैत्यादिभिर्यया ।
 बुद्ध्या ऽवसीयते सो ऽपि प्रत्यक्षत्वेन सम्मता ॥


इति॥

 सो ऽयं सङ्कल्पलक्षणो व्यापारो मनसः समानास- मानजातीयाभ्यां व्यवच्छिन्दन् मनो लक्षयति ।।




 संप्रत्यर्थं स्वयमेव विवृणोति-तथाहीति । बुझ्या मनसा । ननु ‘इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारिव्यवसायात्म- के प्रत्यक्षं' इत्यत्र इन्द्रियार्थेन सन्निकर्षादुत्पद्यते यज्ज्ञानमव्यप- देश्यं निर्विकल्पकमव्यभिचारि यथार्थं व्यवसायात्मकं सविकल्पकं च तत्प्रयक्षं यतस्तत्प्रत्यक्ष प्रमाणम् । इन्द्रियार्थसन्निकषत्सुख- दुःखे भवतस्तद्व्युदासार्थं ज्ञानमिति । नच सुखं दुःखं वा ज्ञानं भवितुमर्हति तदभिन्न सामग्रीजत्वात् ज्ञानवदिति सुखादीनां ज्ञानत्वापत्या ज्ञानपदेनाशक्यं व्यावर्त्तनमिति वाच्यम् । तेषां ज्ञानसामग्न्यभिन्नजत्वाभावात् । अन्यथोपेक्षात्मकज्ञानसामग्रियापि सुखाद्यापत्तेः ।

 किञ्च तुल्ययुक्त्या ज्ञानानामपि सुखादिसामग्न्यभिन्न- त्वात्त्या शीतार्तस्यापि चन्दनेन्द्रियसंयोगाच्छीतस्पर्शज्ञानस्य सुखत्वं स्यात् । उष्णार्तसम्बन्धिनो दुःखत्वं वा स्यात् तस्मा- द्विषयविशेषतेभ्यो ज्ञानेभ्यो निर्विषयतया भिन्नजातीयाः सुख- दयो यथास्वमनुकूलवेदनीयत्वादिभिर्लक्षणैरन्योन्यभेदवन्तः । तानुकूलवेदनीयत्वं यद्यपि न निरूपधीच्छाविषयत्वं दुःखाभावे- इतिच्याप्तेः । नापि भावत्वेन विशेषणीयं सुख स्यामितीच्छायामा-