पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


कल्पनमित्यादि तदसत् । प्रतिपुरुषसुषुप्त्यानन्त्यादनन्तषु तदा द्यक्षणेषु अनन्तानां सुखानां जन्मनाशादिकल्पने गौरवात् ए-. कात्मकल्पनस्यैवोचित्यात् । ननु अहमर्थस्ये वर्तमानत्वेन सौषुप्त- सुखसाक्षिणोरपि नित्यतया तदविशेषात्कथं स्मृतिविषयत्वमिति चेत् । मनोलयोपलक्षितमृलाज्ञानावस्थारूपसुषुप्त्यवस्थाया अनीत- वेन तद्विशिष्टरूपेण सुखादीनामप्यतीतत्वात् । अज्ञानानामपि स- र्वेषामतीतत्वाभावेऽपि जागरादिक्षणे यद्विषयकं ज्ञानमुत्पन्नं तद्विषयकाज्ञानस्य नष्टत्वात्तस्यैव स्मर्यमाणत्वेऽपि तत्संवलि- तानामज्ञानान्तराणामपि न किंचिदवेदिषमित्यविशेषेण स्मर्य- माणवदभिलापों वनं कुसुमितभितिवत् । दुःख प्रतिकूल्य- सम्भवात् । न हि सुखविरोधित्वेन दुःखपातिकूल्य तथा सति सुखदुःखयोर्विरोधस्य स्वरूप मात्रनिबन्धनतया सिद्धान्तिमते वै- रिदुःखेऽपि सुखरूपात्मविरोधित्वेन द्वेषप्रसङ्गात् । न च न तयोः स्वरूपनिवन्धनो विरोधो येन वैरिदुःखेऽपि द्वेषप्रसङ्गः किन्तु सा- मानाधिकरण्येनाधाराधेयभावेन वेति युक्तं आद्ये दुःखप्रातिकूल्या- नुरोधेनात्मनः सुखरूपतोपपादनायोगः समानाधिकरण्याभावात् । न द्वितीयः । लौकिकसुखदुःखयोरेकदैकोषाधावण्यवस्थानापत्तिः । विरोधिनिमित्ताधाराधेयभावाभावात् । न च सुखस्यात्मशेषतया

सुखरूपत्वमनुमीयताम् । दुःखस्यापि शेषतयैव द्वेष्यतयात्मनो दुःख- रूपताया अपि प्रसंगान्न चात्मनो दुःखरूपत्वे दुःखस्याप्यात्मप्रति कूल्याभावादद्वेष्यत्वप्रसङ्ग इति शङ्क्य्म् । दुःखस्य स्ववृत्तिदुःखत्वेनैव द्वेष्यतयात्मनो दुःखरूपत्वे सुखरूपत्वे तदुभयभिन्नत्वरूपत्वे वा तदन पायादिति तत्र यद्यात्मानन्दरूपपो न स्यात्तदाभिव्यक्तिविशेष रूपात्मावाप्तिरूपान्तःकरणपरिणामविशेषे आनन्दावाप्त्यर्थिनः का मना न स्यात् । यद्यात्मा दुःखरूपः स्यात्तदा सुखमहमस्वाप्प्तमिति परामशों न स्यादित्यर्थः ।