पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


यत्तु रुद्रभट्टाचार्यः । ज्ञानीयमरजत विशेष्यकत्वं रजतत्वप्र- कारकत्वावच्छिन्नं न वेति विप्रतिपत्तिस्तत्र ज्ञानीयमरजतविशे- व्यकन्वं रजतत्वप्रकारकत्वावच्छिन्नं रजतार्थिप्रवृत्तिजनकज्ञानीय- विशेष्यकत्वत्वात् यथार्थज्ञानीयरजतावशेष्यकत्ववत् । इच्छीयार- जतविशेष्यकत्वे सिद्धसाधनवारणाय ज्ञानीयामिति । रजतविशे- ध्यकत्वे तदेव वारणायारजतेति । सामानाधिकरण्येन तत्सिद्धे रुद्देश्यत्वात् शुक्तिवादिप्रकारकशुक्त्यादिज्ञानविशेष्यकत्वे नां शतो बाधः । निषेधे उद्देश्यतावच्छेदकावच्छेदन साध्यसिद्धेरुद्दे- श्यतया तत्रैव नांशतः सिद्धसाधनं तत्रैव व्यभिचारवारणाय रज- तार्थीति । तथा च रजतत्वमकारकपृवृत्तिजनकज्ञानीयावशयकत्व- वादित्यर्थः । तेन रजतार्थिनो रङ्गत्वादिप्रकारकयथार्थ प्रवृत्तिज- नकज्ञानीयविष्यकत्वे साध्यासत्त्वेन हेतोर्व्यभिचारित्वमिति परास्तम् । अरजताविशेष्यकत्वावच्छिन्नरजतत्वप्रकारकत्वं ज्ञान- वृत्ति न चेति वा, विमतं ज्ञानवृत्ति रजतत्वप्रकारकप्रवृत्तिजन- कज्ञानीयप्रकारकत्वत्वात् यथार्थरजतज्ञानाथरजतत्वप्रकारकत्ववदि- त्वाहुस्तन्न । अप्रयोजकत्वात् । ज्ञानायमरजतविशयकत्वं न रज- तत्वप्रकारकत्वावच्छिन्न रजतत्वप्रकारकजनकसामग्र्यजन्यवृत्ति त्वात् । यथार्थ ज्ञानीयशुक्त्यादिविशेष्यकत्ववत् । ज्ञानीयमरजतविशे- ष्यकत्वं यदि रजतत्व प्रकारकत्वावच्छिन्नं स्यात्तहिं रजतत्वप्रका- रकजनकसामग्रीजन्यवृत्ति स्यादिति तर्केण परस्परविरोधादेकमप्य- नुमानं न साध्यसाधकं स्यादिति परास्तम् । एवमरजतविशेष्यकत्वाव- च्छिन्नरजतत्वप्रकारकत्वं न ज्ञानवृत्त ज्ञानाजनकसामग्रीजन्यमात्र- वृत्तित्वादित्यनेन सत्प्रतिपक्षितत्वात् । ज्ञानभिन्नवृत्तित्वस्योपाधि- त्वाञ्च । न च रजतविशेष्यकं रजतत्वप्रकारकमेकं ज्ञानं नयनसम्प्र योगजन्यं सम्भवति । अतिविपकुष्ठरजतत्त्रविषये सन्निकर्षास- म्भवात् । ज्ञानलक्षणायाश्च पूर्वं निरस्तत्वात् । कारणवाधेनानु-