पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१५
प्रकृतशास्त्रस्य परमर्षिपूर्वकत्वनिरूपणम् ।


 स्यादेतत्-"यत् परमर्षणा साक्षात्कथितम् तच्छ्र- द्दधीमहि, यत्पुनरीश्वरकृष्णेन कथितम् तत्र कुतः श्र- द्वा?"-इत्यत आह--


 एतत् पवित्रमग्न्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।
 आसाररापि पञ्चशिखाय, तेन बहुधा कृतं तन्त्रम् ॥७०॥


 “एतत्' इति । "एतत् पवित्रम्"-पावनम्-दुःख- त्रयहेतोः पाप्मनः पुनातीति, "अग्रयम् सर्वेभ्यः पवि- त्रेभ्यो मुख्यम्, “मुनिः" कपिलः “आसुरये ऽनुकम्प- या प्रददौ, आसुरिरपि पञ्चशिखाय, तेन बहुधा कृतं तन्त्रम्" ॥ ७० ॥


 शिष्यपरम्परया ऽऽगतमीश्वरकृष्णेन चैतदायभिः ।
 संक्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१ ॥


 “शिष्येति । आरात् याता तत्वेभ्य इत्यार्या, आय मतिर्यस्य सो ऽयम् “आर्यमतिः” इति।। ७१ ॥


मत्यभिप्रायेणाह । यदर्थमिति ॥ ६९ ॥

 पूर्वोक्तसङ्गत्या आर्याद्वयमवतारयति । स्यादेतदिति । आ- रात् दुरे याता दुरं प्राप्ता या मतिरतवेभ्यः सो अस्यास्तीत्यार्य- मतिरित्यर्थः ॥ ७० ॥

 मुले आर्याभिः । आयख्य छन्दोविशेषस्तद्विशिष्टं पद्यमा- र्येत्यर्थः । शेषं स्पष्टार्थम् ।। ७१ ॥

 ननु एतस्य ग्रन्थस्य निरुपाधिकजीवभेदरूपमुख्यशास्त्रैकदे- शप्रतिपादकत्वविशिष्टाभिनवविप्रतिपत्तिनिराकरणरूपकार्यान्तरका- रित्वरूपकरणत्वादाखिलशास्त्रार्थप्रतिपादकत्वाभावे मोक्षहेतुनिर्ण- यात्मकतत्त्वज्ञानासंपादकत्वात्पप्रेक्षावतां प्रवृत्तिर्न सम्भवतीत्याशङ्कां