पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

इति प्रारेिप्सितशास्त्रविषयज्ञानस्य परमपुरुषार्थसाधनहेतुत्वात् तद्विषयजिज्ञासामवतारयति -


चत्वारो व्यूहा मोक्षशास्त्रस्य प्रतिपाद्या भवन्ति, मुमुक्षुभिrजिंज्ञा- सितत्वात् । तत्र त्रिविधं दुःखं हेयम्, तदत्यन्तनिवृत्तिर्हनम्, प्रकृ- तिपुरुषसंयोगद्वारा चाविवेको हेयहेतुः, विवेकख्यातिस्तु हानोपाय इति व्यूहशब्देन चैषामुपकरणसंग्रहः' इति । इति प्रारिप्सितोति। अत्रेतिशब्दो हेत्वर्थः । यतः शास्त्रविषयः प्रेक्षावज्जिज्ञासा विषयोऽपेक्षितोऽत इत्यर्थः । प्रारिप्सितस्यारब्धुमिष्टस्य शास्त्रस्य यो विषयोऽर्थस्तस्य यज्ज्ञानं तस्येत्यर्थः । एतस्य परमपुरुषार्थसाध- नत्वेऽन्वयः । तत्र साधनपदं तज्ज्ञानपरम् । तथाच शास्त्रविषयज्ञान- सम्बन्धिपरमपुरुषार्थसाधनत्वप्रकारकज्ञानहेतुकामिति समुदायार्थः । परमपुरुषार्थसाधनत्वादिति पाठस्तु सुगम एव । तद्विषयजिज्ञासाम्-शास्त्रविषयजिज्ञासाम् । ज्ञातुमिच्छा जिज्ञासेति व्युत्पत्त्या विवेकख्यातिरूपहानोपायविषयकेच्छामिति यावत् ।

नचैवं ‘जिज्ञासा तदभिघातके' इत्यादिना हानोपाय- विषयजिज्ञासाबोधनात्तेन विरोध इति वाच्यम् । तत्रत्यजिज्ञासापदेन ‘यो ज्ञातः सन्'इत्याद्यविरोधाय मुख्यशास्त्रार्थपुंप्रकृतिविषयकजिज्ञासाया विवक्षितत्वेऽपि तस्यां विशेषणांशाविषयकत्वावश्यकतया तत्रैव तात्पर्यकल्पनेनाविरोधात ।

तद्विषयां ज्ञानविषयिकामित्युक्ते न पूर्वोक्तदोष इत्यन्ये । तन्न । ज्ञानविषयकज्ञानस्य परमपुरुषार्थसाधनत्वाभावेन ‘यो ज्ञातः सन् इत्यादिग्रन्थविरोधापत्तेः । तथाचैतस्य शास्त्रस्यैव तादृशज्ञानहेतुत्वा तत्र प्रेक्षावतां प्रकृत्तिरुपपन्नेति भावः । जिज्ञासापदेनानुबन्धचतुष्टयमपि सूचितम् ।

ननु दुःखत्रयाभिघातात्'इत्थादिना दुःखसम्बन्धस्य स्वहान हेतुजिज्ञासाहेतुत्वं प्रतीयते । तच्च न सम्भवति, तस्य जिहा-