पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
शास्त्रविषयजिज्ञासाऽवतरणिका ।

शक्यतं प्रत्याख्यातुम् । तद् अनेन दुःखरयेणान्तःकरणवर्तिना चेतनाशात्तेः प्रतिकूलवेदनीयतयाऽभिसम्बन्मोक्षः सम्भवति, स्वाभाविकस्य यावद्द्रव्यभावित्वात् । नच स्वाभाविकमपि पटस्य शैक्यं रागद्रव्येणापनीयते, बीजस्य स्वाभाविक्यप्य- ङ्कुरशक्त्तिरग्नेिति वाच्यम् । यावद्द्रव्यभाविन आश्रयापाय- मन्तरेणापायासम्भवेन पटादिशौक्ल्यादेस्तिरोधानात् । अन्यथा रजकादिव्यापारैयोगिसङ्कल्पादिना च रक्तपटभृष्टबीजयोः पुनः शौक्ल्यस्याङ्कुरशक्तेश्चाविर्भावो न स्यात् । न च दुःखशक्तितिरोभाव एव मोक्षो भवत्विति वाच्यम् । योगीश्वरस- ङ्कल्पादिना भृष्टीजेष्विव शक्त्युद्भवे पुनर्बन्धापत्तेः । द्वितीये तन्नि- मित्तापरिज्ञानादजिज्ञास्यत्वामेत्याशङ्कां निराह--तदनेनेत्यादिना । तत् तस्माद्,दुःखस्य प्रत्याख्यातुमशक्यत्वादित्यर्थः । 'नाप्यजिहा- सितम्'इत्युक्तं तत्र हेतुमाह-प्रतिकूलवेदनीयतयेति । द्वेषविषयतयेत्यर्थः । ननु परनिष्ठस्य दुःखस्य शात्रुगतदुःखस्येव न प्रतिकूलत्वं स्वसम्बन्धित्वाभावादित्याशङ्काह-चेतनाशक्तरिति । अभिघात इतेि । अभेि सम्मुखं हन्ति गच्छतीत्यभिघातः प्रतिबिम्बाख्यो विकारोऽन्तःकरणपरिणाम एव सम्बन्धः, एतन्मते अध्यासाद्यभावात् |

एतस्मिन् दर्पणे स्फारे समस्ता वस्तुदृष्टयः ॥
इमास्ताः प्रतिबिम्बन्ति सरसीव तटदुमाः ।। १ ।।

इतिस्मरणात् । “कुसुमवच मणिः"(१) (सां.सू.अ. २सू.३५) इति सूत्राच । अत्र दृष्टिपदं बुद्धिवृतिसामान्यपरं युक्तिसाम्यात् । दुःखस्यान्तःकरणत्वे श्रुतिरुक्ता । युक्तिस्तु वक्ष्यते । सम्ब-


(१) ‘अत्र सूत्रे चकारो हेतौ । कुसुमेनेच मणिरित्यर्थः । यथा जपाकुसुमेन स्फटिकमणी रक्तोऽस्वस्थो भवति, तन्निवृत्तौ च रागशून्यः स्वस्थो भवति तद्वद्'इति भाष्यम् ।