पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

रोऽपि ऐकान्तिकात्यन्तिकदुःखनिवृत्तेर्ने दृष्ट उपाय इति नापार्था जिज्ञासेत्यर्थः ॥


तदेव तस्य समीहितमिति वैपरीत्यमपि किं न स्यादिति वाच्य म्(?) । 'शिरो मदीय याति यास्यति’ इत्यभिसन्धायोत्कटरागा- न्धानां क्षणिकसुखार्थं निन्दितपरदारग्राम्यधर्मौदौ प्रवृत्तिदर्शनात् । अत्र क्षणिकसुखकालीनदुःखाभावस्य पुरुषार्थत्व बहुकालदुःखा- नुभवायोगात् सुखसाधनताज्ञानस्यव प्रवर्त्तकत्वसम्भवे दुःखा- भावस्य पुरुषार्थत्वं परिकल्प्य तत्साधनप्रवर्तकसंग्रहायेष्टसाध- नताज्ञानस्येच्छाविषयत्वप्रवेशेन गुरुघटितस्य प्रवर्तकत्वकल्पना- पत्तेश्च “सत्यं ज्ञानमनन्तं ब्रह्म' “विज्ञानमानन्दं ब्रह्म" “ब्रह्मविद्ब्र्ह्मैव भवति" इतिश्रुत्या तत्त्वज्ञानप्रयोज्यसचिदानन्द- रूपब्रह्मप्रापेरेव मोक्षत्वावधारणात् । नचानन्दो दुःखाभाव इति । उत्कर्षापकर्षानुभवविरोधापत्तेः । उत्तरोत्तरशतगुणोत्कर्षपादक- श्रुतिविरोधाच्च ।

ननु तव मत तादृशब्रह्मणः प्रत्यग्रूपतया नित्यप्राप्तत्वात्कथं तत्वज्ञानसाध्यत्वमिति चेच्छृणु । अविद्यया जीवभेदवदानन्द भेदोऽप्यध्यस्त इति संसारदशायां जीवान्तरवदानन्दापरोक्ष्यं नास्ति, अविद्यानिवृत्तौ तु आनन्दभेदविलयात्तदापरोक्ष्यामिति तन्निवृतिद्वारा तत्त्वज्ञानमुपयुज्यत इति । तस्मात्सिद्धं जीवस्याद्वैतब्रह्मसाक्षात्काराद्भेदभ्रमनिवृत्या सच्चिदानब्रह्मावाप्तिर्मोक्ष इति दिगिति वदन्ति ।

उपसंहारर्तिसुकओपीति । न दृश्ह्टोपायः---उक्त्तधनादिरूपः । तथाच श्रुतिः-“अमृतत्वस्य तु नाशाऽस्ति वित्तेन' इत्यादि । अत्र वित्तपदं लौकिकदुःखनिवृत्तिसा-


(१) लौकिक्युक्तिरियम् । अपराधनिमित्तकं स्ववधमनुसन्धाया- पीत्यर्थः ।