पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
शास्त्रविषयजिज्ञासाऽवतरणिका ।

यद्यपि दुःखममङ्गलम्, तथाऽपि तत्परिहारार्थत्वेन तद्पघातो मङ्गलमेवेति युक्तं शास्त्रादौ तत्कीर्तनमिति ॥ १ ॥


स्यादेतत् । मा भूद् दृष्ट उपायः, वैदिकस्तु ज्योतिष्टोमादिः सहस्रसंवत्सरपयन्तः कर्मकलापस्तापत्रय-


धनान्तरोपलक्षकम् । नन्वयं ग्रन्थोऽव्याख्येयोऽशिष्टपणीतत्वात् । न च हेत्वसिद्धिः। शिष्टाचारप्राप्तमङ्गलाकरणेन ग्रन्थकर्त्तुरशिष्टत्वादि- त्याशङ्कते यद्यपीति । समाधत्ते तथापीति । तदपघातो दुःख- त्रयापघातबोधकः शब्दो माङ्गल्य ओंकारादिशब्दवन्मङ्गलहेतुः ॥७॥ हेयं हेयहेतुश्चेति व्यूहद्वयं संक्षेपेणोक्त्वा वक्ष्यमाणहो- नेापायोपक्षया सुसाध्येन वैदिकोपायेन जिज्ञासावैयर्थ्यं शङ्कते-स्यादेतदित्यादिना । सहस्रसंवत्सरपर्यन्त इति । “पञ्चपञ्चाशतास्त्रिवृतः संवत्सराः पञ्चपञ्चाशत: पञ्चदशाः पञ्चपञ्चाशतः सप्तदशाः पञ्चाशत एकविंशाः वोश्वसृजामयनं सहस<वत्सरम् " इति वाक्यमुदाहृत्य षष्टे " सहसरसंवत्सरं तदायुषामभावान्मनुष्येषु " (पू० मी० अ० ६ पा० ७ अ० १३ सू० ३७ )इत्यत्र विचारितम् । पञ्चपञ्चाशतः सार्द्धशतद्वयसंख्याकास्त्रिवृतः त्रिवृत्स्तोमकयागयुक्ताः । स्तोत्रीयत्रकुकूत्रयस्य त्रिरावृतिर्यस्मिन्यज्ञे तद्युक्ता इति यावत् । एवं पञ्चदशा इत्यत्र स्तोत्रीयञ्ऋक्त्रयस्य पञ्चावृत्या पञ्चदशस्तोमकयाग- युक्ता इत्यर्थः । एवमग्रेऽपि बोध्यम् ।

अस्मिन्सूत्रे सहस्रायुषां गन्धर्वादीनां त्वग्न्युपसंहारासामथ्र्याद्यदि मनुष्याणामेवाधिकारः तदा किं रसायनादिसम्पादितसहस्रायुषाम्, उत्त कुलकल्पः, उत विश्वसृजामयनं कुर्वतां सहस्रायुषां कल्प्यम्, अथवार्द्धतृतीयशतानामधिकारः, “उत यो मासः स