पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
शास्त्रविषयजिज्ञासाऽवतरणिका ।

यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ॥
अभिलाषोपनीतं च तत् सुखं स्व:पदास्पदम्’॥इति ।
(तन्त्रवार्तिकम्)

दुःखविरोधी सुग्वविषश्च स्वर्गः। स च स


 ननु स्वर्गपदस्य लोक ऽप्रयोगात्कथं स्वर्गपदशक्तिग्रह इत्याशङ्क्या तच्छक्तिग्राहकमर्थवादं दर्शयति स्वर्गश्चेत्यादि । ततसुखम्- यन्नद्खुनेत्यादिनोक्तं सुखम् । स्वःपदास्पदम्-स्वर्गपदचाच्यम् । अत्र मिलितं धर्मत्रयं स्वर्गपदशक्य त्त्च्छेावच्छेदकम् । अत्र दुःखपदं स्वावच्छेदकपरम् । अवच्छिन्नत्वं तृतीयार्थः । तथाच स्वावच्छेदकावच्छिन्नभिन्नसुखत्वं तदर्थः । नच खण्डशरीरजन्ये ऐहिकमुखेऽतिव्याप्तिरिति वाच्यम् । स्वावच्छेदकावृत्तिजात्याश्र- यावच्छिन्नसुखत्वस्यैव विवक्षितत्वात् । स्वर्गावच्छेदकअठ्ठतिचैत्र त्वादिजातेर्दुःखावच्छेदकवृत्तिचैत्रत्वादिजातिभिन्नत्वान्नासम्भवः । नचग्रस्तमनन्तरमित्यस्य क्षणद्वयात्मककालोपाध्यवच्छेदेन स्वा- भाधावच्छेदकावाच्छिन्नभिन्नसुखत्वमर्थः । नच क्रमिकखण्ड- शरीरावच्छिन्ने ऐहिकसुखेऽतिव्याप्तिरिति वाच्यम् । क्षणद्व- यात्मककालोपाध्यवच्छेदन स्वाभावावच्छेदकावृत्तिजात्याश्राव- च्छिन्नसुखत्वस्य विवक्षितत्वात् । अभिलाषोपनीतानेिति । अभिलाषविषयस्रक्चन्दनवनितादिजन्यसुखत्वम् । तद्विषयसम्बन्धगो- चरेच्छाव्यवहितोत्तरकालावच्छेदेन तत्तद्विषयसम्बन्धत्वावच्छिन्ना- भावावच्छेदकजात्याश्रयावच्छिन्नसुखत्वमिति यावत् । तेनैहिकसुखे नातिव्याप्तिः । ननु कर्मकलापस्य सुखविशेषरूपस्वर्गजनकत्वेऽपि आत्यन्तिकदुःखनिवृत्तिरूपमोक्षजनकत्वात्कथं तेन जिज्ञासावैयथ्र्यमित्यत आह दुःखविरोधीति ।

 ननु सुखविशेषरूपः स्वगों नागामिदुःखविरोधी, सुखत्वादैहिकसुखवदित्या- शङ्क्याह सचेति । तथाचार्थवादबाधितमित द्बाधितमिदम-