पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
सटीकसारूपतवकौमुद्यम्

वेदश्च’इतिबृहदारण्यकेन अस्य महतो भूतस्य निर्यसिद्धस्य ब्र ह्मणो निश्वसेितं प्रमाणान्तरेणार्थज्ञानप्रयासं विना इवासtदे न्यायेन सिद्धमल्पप्रयन्नसिद्धो वेदो न वजन्य इत्यर्थकेन, "त- स्म।यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे” इतिमन्त्रेण सर्वयज्ञ हूयमानाद्यज्ञशब्दवाच्याद् ब्रह्मणो जज्ञिरे उस्पन इत्यर्थकेन वेदस्योषस्यवधारणाच्च । तथाच दृढे ऽनित्यत्वे दीपावसादृश्य प्रत्यभिज्ञोपपादनीयेति चेन्न ।

नित्यः शब्दो यममात्रगुणत्वत् िव्यमपरिमाणवत् । नचत्रमयजकत्वम् । शब्दो यदि निरयो न स्यात्तर्हि पूर्वं कालीनतदभेदप्रत्यभिज्ञाविषयो न स्यादित्यनुकूलतर्कसस्यात् । नच पूर्वोक्तश्रुतिबाधितामिदमनुमानमिति वच्यम् । “वाचा वि रूप नित्यया’इति मन्त्रस्य विरूपेति देव तां संबोध्य नित्यया वच स्तुतिं प्रेरयेत्यर्थकस्य,

अनादिनिधना नित्या वागुत्सृष्ट स्वयंभुवा ।
आदौ वेदमपो दिव्या । यतः सर्वाः प्रवृत्तयः ॥ इति
स्मृतेश्चाविरोधायोक्तश्रुतेव्येञ्जकवायूपस्यादिपरत्वात् ।

 यत्तु स्तिमितवय्वपसारणपक्षे सर्वशब्दप्रकाशापत्तिरित्यु क्तम् । तत्रोच्यते । अनयो हि तास्वादिस्थानविशेषसंस्काराविशेष संपर्कोद्विजातीया विलक्षणसामथ्र्यो निष्पद्यन्ते । ततश्च कश्चिदेव धनिः कस्य चिदेव शब्दस्य स्लािमितवाच्यपसारणमाधत्ते न सर्वस्य सर्वसाधारणमिति व्यवस्थोपपद्यते ।

 एवं श्रोत्रसंस्कारपक्षे ऽपि कस्य चिदेव शब्दस्यानुगुणं संस्कारमाधते न सर्वस्य सर्वसधारणमतो न सकृत्संस्कृतश्रो त्रेण सर्वशब्दप्रकाशापतिः ।

 दृष्टा च सम।नेद्रियग्राह्याणामप्यभिव्यञ्जकव्यवस्था । सावित्री हि तेजो घटादीनामेवाभिव्यञ्जकं ने.नक्षत्राणाम् । निंबवक चंद