पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
शान्नविषयजिज्ञासाऽवतरणिका

नगन्धस्यैव व्यञ्जको न गन्धान्तराणाम् ।

 नच शब्दाभिव्यक्तिपक्षे सर्वपुंसामुपलब्धिप्रसङ्गः । ध्व नीनां प्रादेशिकस्वेन तद्देशावच्छेदेन शब्दे संस्काराभ्युपगमाछ । तथाच तद्देशवच्छिन्नशब्देन यस्येन्द्रिये सन्निकृष्टं स एव नष्ट णोतेि नन्य इत्युपपन्नम् ।

 ननु ककरदया नन युगपदेशेषेषलभ्यमानत्वात् सं मतवदिति चेन्न । एकस्यैव वयस्यैकस्य सुखस्य च युगपनन देशेपूलभ्यमानत्वेन तत्र व्यभिचारात् । तथाच विन्ध्यनिलयाः कामरूपनिलयाश्च पुरुषा भिन्नेषु स्वस्सम्राटंपरिदेशादिषु यु गपदेकं सूर्यं पश्यन्ति योऽपराहे यस्मिन् यावत्दूरदंशे खये पश्यति स ‘अस्मिन् पर्वते खर्यं ? इति सवितारमीक्षमाण एव ते देशं गतस्ततः परस्तात्तथैव पश्यति, तत्रत्या अन्ये जना स्तथैवे ति भिन्नेषु देशेषु युगपदेकस्यैवोपलभ्यमानत्वं सम्भवति । तथैकं सुखं भिन्नष्वादशेषु युगपद् दृश्यते ।

 ननु प्रतिबिम्बं नामार्थान्तरम् । सूर्यांमध्ये मूर्धान्तरासम्भवात्। सुखेन विना ऽननुभवात्, क्वचिकदाचिदपि वैलक्षण्येनानुपलभ्य मानवच्च । अन्यथा शरावस्थमुदकं भूमेरुपरि नाभिदघ्ने धार यितुस्तस्योपरिष्टादरनिदध्ने मुखं कुर्वतः शरावगतेबन्धादुद कस्याधस्तादरत्रिमात्रे मुखप्रतिबिम्बर्देशनात्तथैव तत्पार्श्वस्थानां दर्शनापत्तेश्च । ग्रहणकारणं तूपाधिना जवेन प्रतिहतं परावृत्तं नायनं तेज एन । तस्मान्नानादेशोपलम्भस्यानकान्तिकस्वन्न ना नात्वसाधकत्वमिति भावः ।

 नचोत्पत्तिविनाशयेरुभयोर्वाधकत्वकल्पनपेक्षया प्रत्यभिज्ञ मात्रस्य बाध्यस्वकल्पनायां लाघवमिति वाच्यम् । अनिस्यत्व साधकप्रमाणाभावे प्रमाणासहकारिणो लाघवस्याकीश्वकरत्वात् । संजातीयानन्तवेदकल्पनायामतिगौरवाच ।