पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
शनावेषयज्ञसाऽवतरणिका

Sपि यावदसावनर्थे व्रते तवत् प्रत्यवमर्षेण सहि डणुतया सह वर्तत इति “सप्रत्यवमर्षः । मृष्यन्ते हि पुण्यसम्भारोपनीतस्वर्गसुधामहहृदावगाहिनः कु शलाः पापमात्रोपलादितां दुःखवह्निकणिकाम् ।

 न च-‘'मा “हिंस्यात् सव भूतानि’ इति सामा न्यशास्त्र विशेषशास्त्रेण ‘अग्नीषोमीयं पशुमालभेत” इत्यनेन बाध्यते-इति युक्तम् । विरोधाभावात् । विरो ध हि बलीयसा । दुर्बलो बाध्यते । न चेहास्ति क श्चिद्विरोधःभिन्नविषयत्वत् ।

यावन्तं प्रधानजन्यसुखापेक्षयाल्पमनर्थ प्रमुत तावन् तावदनथे: वानप्यनर्थजनको ऽपि सः सङ्करः प्रत्यवमर्शः दुषाविषयः । तथाच तण्डुलार्थिनस्तुषायनद्धेषु प्रवृत्तेव यत् सुखार्थिनां प्रेक्षावता मपि बलवदनिष्टजनकप्रधाने प्रवृत्तिः सम्भवतीति भावः ।

 ननु ‘स्वर्गकामो यजेत" इत्यादिश्रुतिविरोधान्निर्मलमिदं वचनं हेयमिस्याशाह मृष्यन्तेहीति । दुःखघट्टिकणिकां सृष्यन्ते सहन्ते । इति श्रूयते इति शेषः । हिहेतौ । तथाच पुण्य जन्यं यत्सुखं तत्पापजन्यदुःखसंपृक्तमेव दृष्टं लक इयतः सामा न्यतोदृष्टानुमानानुगृहीता “न हिंस्यात्सव भूतानि "इति श्रुतिरेव तत्र मूलमित्यर्थः ।

 ननु ‘'आहवनीये जुहोतिशतसामान्यशास्त्रम् ‘पदे जुहोति” इतेि विशेषशस्त्रेण यथा बाध्यते तथा प्रकृते ऽपे स्यादेत्याशङ्कतं न'चेति । दृष्टन्ते समानाविषयत्ररूपाविरोधेन सामान्यशास्र स्य बाधे ऽयत्र । विराधभवाद्वधासम्भव इत्याशयेन समाध ते विरोधाभावादिति । विरोधभवे ऽपि बाधः कुतो न स्यादत आहविरोधेहीति । अन्यथा प्रकरणादिभ्रमा णानां श्रुत्यविरोधिनामपि बधापतेः ।