पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
सटीकसाड्ख्यतत्वकौमुद्याम् ।।



 क्षयातिशयौ च फलगतावप्युपाये उपचरितौ । क्षयित्वं च स्वगदेः सर्वे संति कार्यवदनुमितम् । ज्योतिष्टोमादयः स्वर्गमात्रस्य साधनम् , वाजपेयाद यस्तु स्वाराज्यस्येत्यतिशययुक्तत्वम् । परसम्पदुत्कर्षो । हि हीनसम्पदं पुरुषं दुःखाकरोति ।

 ‘अपम सोमममृता अभूम " इति चामृतत्वाभि- धानम् चिरस्थेमानमुपलक्षयति । यदाहुः--


त्रापि तन्न्यायेन कर्त्रर्थत्वावश्यकत्वात् ।  अत एव--


 त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
 यज्ञदानतपःकर्म न त्याज्यं कार्य्यमेव तत् ॥

 यज्ञो दानं तपश्चैव पावनाने मनीषिणाम् । इति- भगवदुक्तो विधिनिषेधमूलको निर्णयः संगच्छते । प्राय- श्चित्तदिवचनं तु प्रशंसापरम् ॥

 ननु सधनगतायुद्धेर्दोषत्वेऽपि तन्निष्ठक्षयातिशययोर्नदोषत्वम्- न्यथा सस्वपुरुषान्यताख्यातेरपि सदोपत्वापत्तेरित्याशङ्क्याह फल- गताविति। परमते ध्वंसे व्यभिचारवारणायाह सत्त्वेसतीति। नच सत्कार्यवादिनः क्षयितुं कथमिनि शङ्क्यम् । उत्पन्नव्यक्तेः पुनरुत्पत्त्ययोगेन तन्मतेऽपि कर्मकलाषानुष्ठानेनोत्कर्षों न सम्भवतीत्युक्तं तथाऽपि साङ्गसर्वकर्मणामनुष्ठानासम्भवादिति भावः । परसम्पदुकर्षस्य दुःखहेतुत्वेऽनुभव एव मानमित्याह दुःखाकरोतीति । नच यन्नदुःखेनेत्यद्यर्थवादविरोधस्तत्र दुःखपदस्य मानसातिरिक्तदुःखपरत्वात् । अन्यथा ‘स्वर्गेऽपि पात- भीतस्य क्षयिष्णोर्नैव निर्वृत्तिः” इत्यादिवचनविरोधापत्तेः । अनुमा- नानुगृहीतबहुश्रुतिविरोधादपामेत्यादिश्रुतिरन्यपरेत्याहापामेति । स्थेमानम् स्थैर्य्यम् । तत्र विष्णुपुराणसंमतिमाह यदाहुरिति ।