पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
शास्त्रविषयजिज्ञासाऽवतरणिक ।



हिरण्मयं तद्य एवैतवरं वै ण्यं चाणेव ब्रह्मलोके ब्रह्मचर्ये- णानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचा- रो भवति ( छा० अ० ८ खं० ५ )।

 अस्यार्थः--अथशब्द ब्रह्मचर्यस्तुतिप्रारम्भार्थः । परमपु- रुषार्थसाधनं यज्ञ इति लोके शिष्टाः कथयन्ति तद्ब्रचर्यमेव- कुतो, ब्रह्मचर्यफलं ब्रह्मलोकस्तं ब्रह्मचर्येण आत्मज्ञानवांल्ल- भते तस्मात् । इष्ट्वा पूजयित्वा । ईक्षणादिष्टं ब्रह्मचर्येणेषणा सम्पा- द्यते इष्टेनापि तदेव सम्पद्यते तस्मादुभयसाधर्म्यादिष्टमपि ॥ सत्रायणं बहुयजमानकं कमें सतः परस्मात् त्रायणं रक्षणम् । ब्रह्मचर्यसाधनेन युक्तः सन्नमानं शस्त्राचार्याभ्यामनुविद्य पश्चाद् मनुते ध्यायति अतो मौनशब्दमपि ब्रह्मचर्यम् । यद्यप्यनाशकाय- नम् उपवासपरायणत्वं तथाऽप्यनाशकसाधनस्वरूपार्थमादाय साम्यं बोध्यम्, आत्मानं ब्रह्मचर्येण विन्दते स एष आत्मा ब्रह्म- चर्यसधनवतो न नश्यति तस्मादनाशकायनमपि ब्रह्मचर्यमेव । एवमरण्य ववाच्ययोरप्यर्णवयोब्रह्मचर्येणायनात्प्रापणादरण्यायनमपपि ब्रह्मचर्यमेवेत्याह तदरश्चेति । भुवमन्तरिक्षं चापेक्ष्य तृतीया द्यौस्त- स्यां तत् तत्रैवैरमिराऽन्नं तन्मय ऐरो मण्डस्तेन पूर्णं मदीयं तदुपभो- गिनां मदकरं हर्षापादिकं सरस्तत्रैवाश्वस्थो वृक्षः सोमसवनो ना- मतः सोमोऽमृतं तानिःस्त्र्वोऽमृतस्रव इति व तत् । तत्रैत्र ब्रह्म- लोके ब्रह्मचर्यमाधनरहितैर्न जीयत इत्यपराजिता नाम पुरी ब्रह्म- णो हिरण्यगर्भस्य प्रभुणा विशेषेण निर्मितं हिरण्मयं सौवर्णं म- ण्डपमिति वाक्यशेषः । तत्र तत्र ब्रह्मलोके यो ज्ञानाद्यज्ञ ई- षणादिष्टं सतत्राणात्सत्रायणं मननान्मौनपनशनदनाशकायनमर- ण्ययोगादरण्यायनमिति महद्भिः पुरुषार्थसाधनैः स्तुत्वा ब्रह्मलो- कप्राप्तिः सर्वलोकसंचारसाधनत्वेन पुनः स्तौति तेषामेवेति ब्रह्म- चर्यसाधनवतामेव तत्त्वन्तेषामित्यर्थः ।