पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
शस्त्रविषयजिज्ञासाऽवतरणिका ।



प्रसिद्धेरिति चेन्न । यज्ञादीनां प्रसिद्धं पुरुषार्थसाधनत्वम- पेक्ष्य स्तुत्युपपत्तेः । अत एव । न तुल्यफलत्वापत्तिरित्यलं प्र- सङ्गागतेन । प्रकृतमनुसरामः ।

 तथा च ब्रह्मलोकगमनं तत्रत्यभोगश्च सशरीरस्यैव तथा सति भोगविषयस्य । सुखादे सत्त्वेन तत्सधनज्ञानभावेन च तद्तानामपि नित्यनिरतिशयात्मकमोक्षो न संभवति अस्या इह ग्रहणेनच पुनरावृत्तिसूचनेन न श्रुतेस्तत्र तात्पर्यं किंतु धूमादि- मार्गापेक्षयाऽर्चिरादिमार्गप्रशस्त्ये।

 न च


 ब्रह्मणा सः तं सर्वं संप्राप्ते प्रतिसंचरे ।
 परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ।

 

इति—

 स्मृतिविरोध इतिवाच्यम् । श्रुतिविरोधे स्मृतेरन्यथानयनात् । नच "तयर्द्वैमायन्नमृतत्वमेतेि" इति श्रुतिविरोधः। “न तस्य प्राणा उत्क्रामन्यत्रैव समवलीयन्ते" इत्यादिश्रुतिविरोधाद् “अभूतसप्लवं स्थानममृतत्वं हि भाष्यते” इति सापेक्षामृतपरवादिति चेन्न । तेषां मध्ये कृतसाक्षात्काराणां परप्रप्तिं वदन्त्याः स्मृतेः साक्षा- त्कारविरहवतां ब्रह्मलोकप्राप्तानं तत्राप्यकृतात्मनां तन्मान- वातिरिक्तमानवे आवृतिं वदन्त्याः श्रुतेर्भिन्नविषयतया वि रोधाभावात् । नच ब्रह्मलोकगतानां मध्ये कुतसा- क्षात्काराणां परममोक्षप्राप्तिबोधिका स्मृतिरेव नतु श्रुतिस्तस्या अर्चिरादिमार्गप्राशस्त्यबोधनद्वारेह मानवे तेषां पुनरावृत्तिप- रत्वात् तथा सत्यत्यन्तापुनरावृत्तिश्रुत्यभावेनासकृदपुनरावृत्तिश्चु- तेरिति कथनासंगतिर्मिश्राणां तदवस्थैवेति वाच्यम् ॥


 वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगद्यतयः शुद्धसत्त्वाः ॥
 ते ब्रह्मलोके परान्तकाले परामृत परिमुच्यन्ति सर्वे ॥


इति श्रुत्यविरोधाय 'तद्य इत्थं विदुर्थे चेमे श्रद्धा-