पृष्ठम्:सामवेदसंहिता भागः १.pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अत्र, यास्क एवं व्याख्यातवान्--"जरास्तुतिः, जरतेः स्तुति कमे ए.तद्वतय बोधयितरिति वा तद्विविद्धि तत्कुरु मनुष्यस्य यजमानाय स्तोमं रुद्राय दर्शनीयम् इति” १०१८) । जराबोध, ‘जुष् वयोहानों’ अत्र तु स्तुत्यर्थ() । “षिद्भिदादिभ्यो ऽउ, (२,३,१०४)’ इत्यङ् प्रत्ययः, अतष्टाप् (४,१२,४) , जरया स्तत्या बोधोयस्यासौ जराबोध; यद्वा, जरया बोध्यते इति जरा बोधः, कर्मणि () आमन्त्रितायुदात्तत्वम् () । विविद्धि ‘वि प्रवेशने' लोटोहिः (३, ४,,७, ‘बहुलं छन्दसि (२,,७३)- इति शपः श्रुः, अभ्यास-इलादिशेषौ (८,१९,४७,४,६०) ‘हुझल्भ्यो हेर्धिः(,,८७) इति हेचिरादेश, घत्व-शृत्वे (,,२६।८,४,४१९); यदा, विष, व्याप्तावित्यस्य लोण मध्यमैकवचने अभ्यासस्य गुण भावः। विशे विश, सावेकाचइति (०,१,१६८) चतु थाउदा त्तत्वम् । ‘अनुदात्तञ्च (८,१,३,)इत्या नेडितानुदात्तत्वम् () । यज्ञियाय, ‘यन्नर्विग्भ्यां घ-खजो (५,१२,११)'इति घः । दृशीकम्, अनिष्टशोभ्यां चेति कोकन् प्रत्ययःनित्वादद्यदात्तः (५)(०)५ ॥१५ (९)-- निघण्यो तृतीयस्य चतुर्दशे अधीतिकर्मठ षडमारषडात । (९)-'चक तरि च कारके सञ्ज्ञायाम् (२. २. १) इति सूवात् । (९)-'मन्त्रितस्य च (२, १, १९८८’-इति सूव च । (५)-'सय परमा डितम्'इति ८, १, २ ।। (4)– हित्यादेर्नित्यम् (, ९, ११०) इति सूर्यात् । (}--न तियाप्तमाषकते-अग्निः इनः षनुवाच-दर्जे कृषि, रो। यि पएषः : स तं प्रत्युवाच-बार आनासि यदु स्तोतुम्, त्वमेव चैनं करोति । तदेतद- तया । अचा वाचन । → ०५३ जरागेव ! यमामवोचः तामेव ‘विविeि' वेब