पृष्ठम्:सामवेदसंहिता भागः १.pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
सामवेदसंहिता ।

रादि ॐ -शाख-भेदेषु विलक्षणागोति-हेतवोऽक्षर-विकारादय आम्नायन्ते, ते सर्वे कर्मानुष्ठाने समुचे तब्या; कुतः? प्रयोगवचने सर्वेषां परिहीतत्वात्-- मैवम्, एकैकशाखोक्तैरेवाक्षर वि रादिभिरध्ययन-कालगुंब गति-स्वरूपनिष्पत्ते तन्निष्पत्ति-ल च णस्य प्रयोजनस्यैकत्वात्, प्रयोग वचन-परि होता अपि ब्रूहि यव बद् बृहद्रथन्तरवच्च विकल्पन्ते"°इति । गोतिहेतुष स्तोभस्य त्यन्तमप्रसिद्धत्वात्तत्ल्लक्षणं तम्भिदेवपादे एकादणाधिकरणे निन्ति- तम्-- स्तोभस्य लक्षणं नास्ति किं वास्ति न विवर्णता। आधिक्यमप्यतिव्याप्तं विशिष्टं लक्षणं भवेत् । न तावद् विवर्णवं लक्षणम्, वर्णविकारस्य विपरीतवर्णत्वेन स्तोभत्व-प्रसङ्गात् ; अग्नजायाही (छ.प्र१.१.१) त्यस्यामृचि अकारस्य स्थाने प्रकारं लत्वा गायन्ति “गोम्नयि” इति(० प्र? .माः)। अधिको वर्ण: स्तोभ इत्युक्ते सति, अभ्यासेऽतिव्याप्तिः; पियानोममिन्द्रमन्द तुत्वे त्येतस्यामृचि () दतत्वेत्यक्षरद्वयं गानकाले विरभ्य स्तम् (२) । प्रतोविकाराभ्यामयोरतियाप्ने नास्तिलक्षणम् इति चेत्-- मैवम्, “ अधिकत्व सत्यग्विल क्षण वर्णः स्तोभः ”)

  • तलवकाशादि-इति गं० मा० पाठः ।।

(४) इन्दोनामार्चिकस्य चgथं प्रपठकी -पञ्चम व म्थffत यावर (२) यगनम्य दशम सप्रपाठक कक्ष शत्तरी भामनि प्रथम । (३) तदत क्षय य चीनभमबम्यभिप्रेत. तेन यदि नवविध भय स,में, उकादि यद न वेद लभेथ् थदाशनिः र्भन्नम् " (निः ति: भैष्यभ प्रलथपरिदेवन नै५मन्येष वैध मूछिन्द्यागमे च "ति यं यशोभभेद: न "घ"