पृष्ठम्:सामवेदसंहिता भागः १.pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
सामवेदसंहिता ।

इति विशिष्टस्य तन्नषणत्वात् ; लोकेऽपि सभायां विप्रलम्भ- केनोयमानं प्रच्छतार्थानन्वितं कालक्षेपमात्रहेतुं शष्ट्रराशिं स्तंभ इत्याचक्षते, तस्मादस्ति लक्षणम्”-इति ॥ अक्षर- विकारस्लोभादिवत् वर्णलीपोऽपि काचिद् गतिहेतुर्भवति, तलोपविषयथ विचारो नवमाध्याये प्रथमपादस्याष्टादशाधिक रणेऽभिहितः-- ०“इरा गिरा विकल्पः स्यादुतेरेवा विशी घतः । आद्योमैवं बाध-पूर्वमिरायाविहितत्वतः । ज्योतिष्टोमे भूयते “यज्ञायज्ञीयेन स्तवीत”-इति (१) । “यज्ञायज्ञा'- इत्यनेन शब्देन क्तायामृच्युत्पन्नं साम यज्ञायज्ञीयम् .(९ , तस्यामृचि गिर शब्दः पठते ‘यज्ञा यज्ञा वो अग्नये गिरा गिरा च दक्षसे’-इति (२) । तत्र सामगा योनिगन(५) नभश्थतिरमृतं बभूम" इति, ‘नस त्राय नमन्नपतये' -इत्यादिः‘थेदेवादेवाः दिवि षदःअमरियमःपृथिचौषदः"--इत्यादिः , ‘एतत् संख्यानं शिभद्र"- इति, "यदिन्द्रावं यथालम्"-इति, “समत्रिणं दच”-इति, ‘विश्च षां देवानां सृभिदख ज्योतिरातंतनम्"-ति, "प्रजाभूतमजीजने-रति, "यौरजान भी भिरातनन समुद्र समजुङपत" -इति -इत्येवमादयः क्रमेणेदाहार्याः । पद-विवरणन्त मन्त्र अ-तृतीय प्रपाठकवयोदश-क्षयहे , तदुदाचरणानि तु सोभप्रन्ये ऽन्ये पण सन्तराषि प्राप्तव्यानि बहूनि । रसे नव वाक्यस्तोभाः पञ्चदश पदभाय गनयन्यं घु श्रु,ताः सामसु, तन्यरण्ये यञ् । (१) नापभाक्ष्णाष्टमप्रपाठकीयषष्ठखण्डं श्रुतमेतत् । (९) एतध भैथगन-प्रथमप्रपाठ कोयः चिंतितर्भ साम । (२) इदीनामाधिप-ग्रन्ये प्रथमप्रपाठक-प्रथमखण्डे प्रथमा । (५) साचां यनिभूताः अचेः चन्दसि श िके पञ्चल, तासां गानानि सामापर पर्ययायि यय वियन , अयोनिगानमित्याचक्षते. वेदसम,येथगनं, मैथलाभ मित्यपि