पृष्ठम्:सामवेदसंहिता भागः १.pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
सामवेदसंहिता


योनिभूता तत्रास्त्रा छन्दो ग्रन्यस्य ‘योनि-ग्रन्यः’ इति अध्यापकानां समाख्या, इतरस्यतु दृच-सङ्ग-रूपस्य ग्रन्थस्योपरितनयोउँचो नमथेन ‘उत्तरा’-इति समाख्या ; स एव ग्रन्यः कमन्नसमपंक प्रकरणं, पञ्चदशसप्तदशदिभ्स्तोमानां ऋचेवेवोत्पत्तेः ; तभ्रम दुत्तरा-ग्रन्यस्थयोस्तुचगतयोर्हितोय-द्वतीययोरयभूहः "१९-इति ॥ द्वितीयवर्णकम्- १८.८त्रैशोकेऽतिजगत्यौ वे आनेये गतय ऽथवा । वहत्या वादिमः साम्यान्नोत्तरावंश्रुतेर्बलात् ॥ द्वाद शाहे चतुर्थेऽहनि वैशक नामकं साम [ऊ 'प्र' प्र'९] विहितम् (), तच्च विश्वाः पृतना [५ प्र० १ ४ सू० १ = ०] इत्येतस्यामतिज गत्यामुत्पत्रम्, तस्मिंश्च ढचे तस्यायोनेरुत्तरे वे बृहत्यौ ‘नेमि ' न यन्तीत्यादिके [५प्र० १४सू० २,३ = ०] आम्नाते, तत्र वृहस्थावुपेय तयोः स्थाने दे उत्पत्तिसिई अति जगत्यौ आनीय तासु तिसृषु गेयम् ; तथा सति समासु गानं पूर्वत्र निर्णीतमनुग्टोत, ‘अति- जगतीषु स्तुवन्ति'इति(२) यूयमाणम् अतिजगती वहुत्वम् अन्यथा नोपपद्यतेति चेत्-- मैवम्, उत्तरयोगयतीत्यतस्य संज्ञा -रुप स्योत्तरो शब्दाधोयमनयोर्मुहल्योभं व्यधात्, श्रुतिश्च बहु लिङ्गात् ‘समासु गानम् इति व्यायाच्च बलीयसीः यदेतदतिजगती बहुत्वं तद्बृहत्योः स्वीकारेऽयुपपद्यते, एकविंश समस्या न विहि (१)-"वैशोकं अङ्गमाम भवति" इति ताण्डे द्वादशे दश्म खण्डे । 'विशोकेन दृष्ट' सास वैशेकं, म-ग्रह-भास प्रश्वाः तोव ' श्रेष्ठत्व न कार्यम्' इति तज्ञायम् । । (२)~त । ऋद दशम-खड़े । ‘यतिजगतबु द्विपञ्चाशदचराशु जमतो भगत्य वर्तमानाश्च अचु ‘विश्वपृतन' इत्यादिषु नुबगि"-ति तद्भाष्यम् ।