पृष्ठम्:सामवेदसंहिता भागः १.pdf/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२८१
छन्दआर्च्चिकः ।

५ ५ " । मानेचउ। हा२३४ । यथाअतिथिम् । वा २१ र २ २ २ १ २ १ सूरा२३४प्राज्ञः । पुरोद्दशे। प्रशोद्वहो। स्ता२३४एषाः ।। ५र एचियाईहा। दो!इ। डा ॥ ३५ ॥ ११० हे ऋत्विक्सव !'न:’ अस्मात् सम्वन्धि यले 'अतिथिम' अति थिवत् प्रियम् अस्निम् 'मा हीथाःमा हर । कमलिनम् ? इत्यत अहं --‘य' अग्निः ‘सुहोता ) सुश्रु देवानामाशाता २)'वसरः शोभन -यज्ञो भवति 'एप'(१) अग्निः ‘पुरुप्रशस्तः बहुभिः स्ततः। ‘वसुः(५) वासकश्च भवति [तमिति पूर्व त्रान्वयः ') ॥ “मा हुनीथा अतिथिम्" इति छन्द,गः, मा टुणताम तिथिः" -इति बह्वचाः ॥ ४ ॥ ११९ I, पकथस्य मीभरस्य मामनी । (1) थाट् यङन वचनानि (५.१,१५) : सम्प्रसारणम् । (९) -उभ्यत्रापि 'बसनं यज्ञानां मन ' इत्यादी ७ि९,,, अग्न = तव श्र थने । अतएव यस्कः ‘थम्य कभ, बहन च विषभव।सनश्च दैवत।न।' - इत्यादि(१,३,१२. )। (२--'चा याते भा०प०/ इयम् द कथम्, शन्न' इति वि० ।। (७)- यद्यपि वसुर्देवविशेषोपि अयने पर नेट तथ मरणभ धनं भस्थ च स्थाने भावादमा म भ्रान्, अस्ति हि मैसी क्रम ‘ग्निः पृथिवी: म्थन' ०.३.' ति, ‘मयस्थाना यस्ब(१९ ५,८)' इत्यादि च । ४. थ' ‘शतिथिभ ' धति स्यन्धः ‘बस्' प्रशल ५ नबन 4, '५२ प्रम ३ ६क,