पृष्ठम्:सामवेदसंहिता भागः १.pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२०
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ नवमी । द्वयोस्त्रिशोकऋषिः । २ ३ २ २ २ १ २ २ १ २ २ १ २ ३ २ आ घा ये अग्निमिन्धते स्तृणन्ति” बर्हिरानुषक् । १ २ ३ २ २ १ २ येषामिन्द्रो युवा सखा ॥ ८ ॥१८ ग्र मदेयं स्तोत्रं 'नुॐ क्षिप्रं(४) ‘विही"() अवधारय ॥ ८ ॥१८ "ये" ऋषयः ‘आ घा"(+) अभिमुख्येन वल “'अग्निम्” ‘इधते" दीपयन्ति “येषां” च ‘युवा" निल्ब-तरुणः “इन्द्र " “सख" भवति(२) ते "आनुष" आनुपूव्यगा() “बहैिं: ” “स्तृणन्ति” ॥ ८ ॥ १९ .

  • *स्त्रिणन्ति" इति ख ७ ग० पुस्तकयोः पाठः ।।

"खणन्ति"-इति ए० पाठः । । १९ उत्तराच्चि कस्य ५,२२१,१ ।e (४) क्षिप्रमिति निरुक्त द्वितीय पञ्चदशे प्रथमम् । 'न इति पादप र णः'इति (ब७॥ (४) -'द्वचोनतिउः (६.१.१३५।" इति दीर्घः । (१) 'ध-इति "निपातस्य च (६.३१३) "इति दीर्घ । 'य इत्यषभयदायाम च इति पद पर श:’ इति विः। (२)--'सत्यनतलक्षणे न भधधेन सखिभूतः, सुन- त्य इत्यर्थःइति वि० । (२) -अनुषगिति नामानुपूर्यस्य-इत्यदि मैक्षतम् ९,,९१ ।