पृष्ठम्:सामवेदसंहिता भागः १.pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
सामवेदसंहिता

- (उ१9१५, तस्मिन् गायत्रस्तिस्रऋच( ?) तासु ‘गायत्त्रं’() ‘सं- हितं (उ,१p,८) चेति डे सामन(); पुरोजिती वो अन्धसःइति सान्तरम् (ऊ,१५१८, तथैकानुष्टुबुत्तरे वै गायत्री (), तास ‘श्यावाश्वम्(ज,१P११) ‘आन्धीगवं(ज,१,११) चेति वे सामन; ‘इन्द्रमच्छ सुता-इत्यपरं मुक्ताम् (ऊ, १ न१८, तस्मिन्नुष्णिहस्तिस्त्रः () तासु “सफे' साम; ‘पवस्व मधुमतम-इति प्रगाथः (उ,१प्र,१६), तस्मिन् पूर्वा ककुप्, उत्तरा पंक्तिः ()तत्र ‘पौष्कलं’ (ऊ,१ए,८) साम; ‘अभिप्रियाणि पवते च नोहित-इत्यन्यं सूक्तम् (उ,१n,१८, तत्र तिस्रोजगत्य (°) तासु ‘कावं' (ऊ,१प्र,१३) साम । एतेषां पञ्चानां मध्ये ‘पुरेजितोव’-यवव'-इत्यनयः सूक्तयः यद्यपि हे हे छन्दसो, तथापि समास गानं निष्पादयितुं प्रग्रथने ते सति एकमेव छन्दः सम्पद्यते, ततोगायत्त्रानुष्टबणिक्ककुञ्जगतीभिः पञ्च छन्दा आर्भव -पवमानोऽस्मिन् सवने आवपनीयति; तत्र ‘पुरो जितीयः-इत्यस्मिन् सूक्ते श्यावाखमान्धीगवं च सम्प्रेस गातुमुत्तरे गायत्त्रणवाञ्जाते परित्यज्य व उत्प्रत्यनुष्टभा नेतव्ये--इति पूर्व पक्षः । चतुर्थे पादं पुनरुपादाय हे अनुभी प्रग्रथनीये–इति राद्धान्तः । तत्नभयत्र पूर्ववत्रैकद्वयन्यायेन युक्तिर्द्रष्टव्या । लिङ्गं त्वेवमान्त्र- ७७ 8b (९)--"rfट्वथा" १, "बोहा" २, "वरिवोधातमी ३ ।। (२)-ता प्राप्त णस्यायम-प्रपाठके चतुर्थख वे विहतं सNधारक साडम्बरम् । ---यत्र प्रमाणम् एव । पञ्चदशस्यैकादशतमम्, चंपुरोजितीत्यादौ गणाधारेण। (e) - फुजित" १. "योधारय’ २, “तन्दुराध"३२ ।। (५)--~न्द्रन झू", भरा २“अर्थ दिन्जे" है। ९, “यर २, "ससुप्रकं त’ ३ प्रियामि” १, " २. "तय" ३ ।। या यंस्य (\)--“ ‘