पृष्ठम्:सामवेदसंहिता भागः १.pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५
सामवेदसंहिता ।

यते-चतुर्वि शतिर्जगत्यस्तृतीयसवनएका च ककुबिति' सेयं सः । डरख्या प्रग्रथन-पक्षे उपपद्यते । तथाहि--गायत्र-संहितयोः साम्न राश्रये गायनें ऋचे हिरभ्यस्ते सति षट् गायत्नाः भवन्ति, चतु र्विंशत्यक्षरा गायत्री, अष्टाचत्वारिंशदक्षरा जगती (१), सतः षडूभिः गायत्रीभिः तिस्रोजगत्यः भवन्ति, श्यावाश्वान्धीगवयों राश्रयभूताः प्रग्रथिता, हिरभ्यस्ताः षडमुखीभभवन्ति, ताभिश्च तस्रोजगत्योभवन्ति, मिलित्वा सप्त जगत्यः सम्पन्नाः। सफस्य पौष्कलस्य च सामान्तरवत्तुचे गानं न कर्तव्यम्किन्वकैकस्या सूचि । तत् कुतोऽवगम्यते ? उष्णिहि ककुभीति सप्तम्येकवच- नान्ताभ्यां विशेष-विधानात् ()। अष्टाविंशत्यक्षरयोरुणिक्- ककुभोरे जगती गायत्तौपादश्च सम्पद्यते, ककुभि मध्यमः पादो द्वादशाक्षरः, उष्णिहि च परः पादः इति । तयोर्भदः कावस्याश्रयभूताः स्वतसिद्ध तस्रजगत्यः इति मिलित्वा पवमानेऽस्मिन्नेकाद्श जगत्योभवन्ति, गायत्री-पाद्यातिरिच्यते । आर्भवपवमानवत्तृतीयसवने यज्ञायीयस्तोत्रमेकमस्ति (), तस्य चाश्रयः यज्ञायज्ञावोअग्नये'-इत्यसौ प्रगाथः (उ,१प,२०९), तत्र पूर्वी द्वहतो ङत्तरा विष्टरपंक्तिः, तयोः प्रग्रथनेन ककुभावुत्तरे b (१)- मानं ताष्षोडशी कादरे- "‘जगत्योघद्वादशाक्षराणि पदानि"- इत्यादि; एवं स्वंय इन्दःसु । (२)- ताप्योऽष्टम-प्रपाठके ‘ऽश्पिक्-ककुभावेन भवतुः.<ऽत्यादि पञ्चखषयं । । - डम । (९)-तासप्तमय उन्नमशखाभं राशि दिक्षितम् ।