पृष्ठम्:सामवेदसंहिता भागः १.pdf/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ सामवेदसंहिता। [३ प्र९१,१,९ ५ र १ १ I इन्द्रानुपू। पणवा२३याम, । साख्यय । सुव २ १ स्ता२३याय। श्वे २मावा२३। जसो२३४वा । ता५ योर्ददायि॥ २८ ॥ ८८ ( इतरेतरयोगादिन्द्रपूषशब्दयोरुभयत्र द्विवचनम् ) “इन्द्रा पूषणा"() देवौ(२) ‘‘नू"(२)अथ च()"वयम्’ ‘‘स्वस्तये सख्याय' शोभनाय सखित्वाय ‘वाजमतये '(५) वाजस्यान्नस्य (वल स्य व) सातये सभजनाय च "हुवेम"(१) आलयाः (स्तवमी वा(°) ॥ ८ ॥ ८८ I पौषम । (१)-‘देवताइन्हेच (६.३.२६"इति अनङि 'सपी सक्षगित्य दिन। (०,१,३९) द्विवचनस्य त्व रूपम् । (९) - ईड नैयतम् –'थस्य मन्त्रविकादेव अग्नि' मम वरुणः पृथा ’हस्यति । नैवास्यनिः पर्वतः कुतो धिष्णर्वयुः" इति ११० (३) -‘तु विप्रम्' इति वि० । निघण्टु , द्वितीय पञ्चदश -खण्डोऽत्र नियामकः ।। (४)-‘च पुराच सदनं रयीणम्" इत्येतद्रथान माह यास्कः 'अद्य च पग च सदनं रयीण' इति ४,२०। तच न् इति दlवंत, “चि तु भाव मनु कु त्रपया णम् (,१३ ३/'इति । ६२.दमेव यास्कयाव्यातसि इ नियामकम् -नु इति तु बकथं निपातः । तथा च न पेतम् -"तु इत्येषीने कदर्भद । न करिष्यतीति हेत्व पदेशे। कथं नु करिष्यतीत्यङएर् । नन्वेतदकाप दिति च । यथाप्युपमयै मधति"इत्यादि ।१.४ ॥ (५)-वाअस्थानिरिति सङ्गामाथ' रुखः मि०१०) वअमत्र बन वा तय माति सभः रथोऽर्थे। यौशिकः । मातति षणु दानं इत्य थ ह प्रम् “= तिश्रुनेत्यादि (२,२.५०) तिनि सिम् । (९)-सम्युला वनं वन्दभम् (१,१.२५) । (०) -इयते, हयति वा अर्चनि कमंडप प्र ढने नि०३१५।।