पृष्ठम्:सामवेदसंहिता भागः १.pdf/६१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,८,३] छन्द आर्थिक । ६१५ ३ १ २ ३ १ र २ ३ २ २ २ ३ २ २ १ २ व्रतावामभयाक्षयमाणोश्शएनेस्थमुआइन्यथा॥ ३ ॥७३ ४ ५ ४ र ५ र ४ १ र २र र १ ७ २ कुष्ठकोवामश्विनाआ। तापानेदे। वामत्र्तीयाः। १ २ २ ३ ९ र २ चवा३६३४इ। नता३४वामा१ । श्राया। इवादेश ३ २ ३र ९ १ ३ २ ३४इ। क्षपा२४माणाःआश्शूना२ । वा३द्वा३४इ । ३ २ ३ २ ३ २ ५ र र इत्था३४मुवान् । उवा२न् । यथा२४३वा। ऊर ३२४पा ॥ २६ ॥ ७३ ‘‘प्रखिना" अश्विन ! हे देवा देवं द्योतमानौ ! ‘य’ युवां “कुष्ठ" कौ पृथिव्यां वर्तमानः ‘को’ मत्र्यः मरथ- मनुष्यः स्तोता "तपान" तापनः प्रकाशको भवति इति शेषः।। न कश्चिच्छ त यादित्यर्थः। “वां” युवयोरर्थाय ‘अश्रया” (अग्न शब्दाद्भिसो यादेशः (' ) व्याप्तैरभियवसाधनैरश्मभिः() "घ्रता" , हन्यमानेन अभिषयमणेन ‘अंशुना” सोमेन । यदा । अस्य + " == = -- " + अ = वा । I अश्विनोः सं योजनम् । (१) -“सुपांसु ल क पूर्वसवर्ण। खं याऽइष्यतः ॥ १,१,९) (२)–‘चश्रया दुधा'इति वि० ।।