पृष्ठम्:सामवेदसंहिता भागः १.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९
सामवेदसंहिता ।

गातव्यम्। इति प्राप्ते, बूमः–“त्रीणि ह वै यज्ञस्योदराणि गायत्रे, व हती, अनुटुप् चात्रश्चेवावपन्त्यत एवोहपन्ति इति हि। विशेषप्राज्ञायते (')। अयमर्थ: स्तमस्य विवृद्धये मात्र प्रया पः () क्रियते, ङ्गासाय चट्टप (३), तावुभावावापो दापौ गाय त्रादिष्वेव नान्यत्नं ति । ‘उच्च ते जातमन्धसः-इत्येष माध्य न्दिन-पवमानस्याद्यस्तचः (उ.१ प्र.सू १।२।३ ), ‘स्खदि ष्ठया'-इत्येषः (उ.१ प्र१ ४सू१।२।३४) आर्भव-पवमानस्य, तावरें। गायत्रीच्छुन्दको तयोरावापः न तु विद्युए जगती छन्दकयो । रन्ययोस्तचयोः समावपनीयम्९०इति ॥ ॥ तबै व पञ्जदशा धिकरणे स्तम विचार २८“एकस्तमेऽन्यशब्दः स्याद् बर स्तोमऽपि वाग्रिमः । त्रिवृदन्येत्यर्थवादान्नान्यमात्रस्य सम्भवात् । अत्र पूर्वोदाहृतोऽन्येनेत्ययमन्य-शब्दः () एक -स्तमकं क्रतौ। वर्तते, कुतः। अर्थवादेन तदवगमात् । ‘यो वे त्रिवृदन्यं यज्ञक्रतुमापद्यते स त दीपयति, यः पञ्चदशः स तं, यः । सप्तदशः स तं, यएकविंशः स तम्'-इत्यर्थवादः () । अस्या यमर्थः त्रिवदादयश्चत्वारः स्तंभमाः () अग्निष्टोम वनन्त, तेष (९)--गण्ड-मुन्नम तृतचे द्रव्यम । (३)-.. छ।बापः आक्षेषः।। (३) उद्वपः उत्क्षेपः । (४)-यत्र पूच दाहृत इत्यनेन सक्षमथन्यस्य पञ्चमाथाय भृतीयपाद• चतुटे । धिकरणे वयः अन्य वाट-घटतं तfडयवयम नाण्-पौड-प्रथमें, तथाहि "५५ वाव प्रथमो यज्ञानां य एतेनानिष्ट्रायान्यं न यजते गती पत्यमेव तज् जायते इति । (५)--न १६ प्र०१ख० । (९)-निष्ठ१--पञ्चदशः२-पञ्जदशः२--रकद्भिः४ /