पृष्ठम्:सामवेदसंहिता भागः १.pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८९
सामवेदसंहिता ।

(९) अर्धानुस्मरणाय व्याख्यातव्याः साम-योमि-भूताः ऋचः संहिता ग्रन्थे (१) छन्दोनामके समाम्नाताःताः सर्वाः ऋचः आफ्नत-क्रमेणेह व्याख्यायन्त(२) । (७) न च तासां अ तुषु स्वातन्त्र श्रण विनियोगोऽस्ति ब्राह्मणेन सूत्रेण च विनियुक्तानां सन्नमाश्रयतया () तदुपयोगात् तस्माद् ऋग्वेद व्याख्यानइवैतद्ध्याख्याने विशीषे ण विनियोगोनान्वेषणीयः (३) सामान्येन तु विनियोगो यद्यपि ब्रह्मयज्ञ() विष योऽस्ति तथाप्यसौ कस्रस्य वेदस्यैकएवेति नान्वेषण प्रयास ऽस्ति()। नन्वेवमप्य चामृषि-च्छन्दोदैवतान्यवगन्तव्यानि, अन्यथा प्रत्यवायप्रसङ्गात्तथाच छन्दोग आमनन्ति– ‘यो ह वा अघि दितार्षेय-छन्दोदैवत-ब्राह्मणेन याजयति वाध्यापयति वा स्थाएं (१)-यथ पूर्व-सं विना-मूलरूपइदीनामधिं कषायम्भु भाययावतरणिका । (२)--उक्त पुरस्तात् सामानां संहितापन्ये दे, तवार्थे रति विवेक्तव्यः । (२)--अथ तत्र शातय विषयव-न चेत्यादि । (४)--यदिच चिदादि-रोमात्मकानाम् छ' माय पा।सषि मियोगी दृशगते,• परं न न ऋचः इञ्चचन्य-पठितः। (६)-अत्रयतेमावं यैवेति भावः । ()=परन्तु यथा ध्यं दयनात्विजसपका । य ऋगभार्यां च प्रतीक विभियोगो ज्ञ५न, एक नया आयरचि द गरी तय नाथ विनियोग इति माम् विनियोगः कथं न भाषितः -इति नियतरकन्लपः प्रश्न कृतं । (९)--ब्रह्मयज्ञो वेदपारायणः। तथाहि सन्नः - “वध्यपम श्रgयज्ञः प्रश्नथञ्चल, तर्पणम् रोमोदेवो वलिभ न नूमननिधि पूजन म्" । ३ घ० ०० श्लो०) “अध्यापन-शट नाध्ययनमपि स्टघ्ने जप.छन -४) ८ । rत वधमाश ला, लोध्यापनमध्धयन त्रयति फुकः । १२