पृष्ठम्:साहित्यसारः.pdf/20

पुटमेतत् सुपुष्टितम्
११
 

द्वितीयः प्रकाशः


सार्थैरङ्गैरनेकार्थैः कथ्यन्ते वृत्तयोऽधुना ।
भारती सात्त्विकी चैव कैशिक्यारभटी तथा ॥ १ ॥
 
नाटकोत्कर्षभेदाय चतस्रो वृत्तयः कृताः ।
हृद्यसंस्कृतभूयिष्ठश्चित्राकारो नटाश्रयः ॥ २ ॥

उल्लासः कोऽपि वचसां भारतीत्युच्यते बुधैः ।
व्यापारातिशयः कोऽपि नेतुस्त्यागदयाधिकः ॥ ३ ॥
 
निश्शोक: सत्त्वसम्पन्न: सात्त्विकीति निगद्यते ।
मृदुशृङ्गारसंयुक्तो नृत्तगीतमनोहरः ॥ ४ ॥

कामभोगैकनिरतो व्यापार: कैशिकी स्मृता ।
मायेन्द्रजालसङ्ग्रामक्रोधव्यापिविचेष्टितम् ॥ ५ ॥

वृत्तिमारभटीमाहुर्नाट्यतत्त्वविचक्षणाः ।
भारत्यङ्गानि चत्वारि वीथी प्रहसनामुखे ॥ ६ ॥

प्ररोचना च तत्राद्ये स्वप्रसङ्गे भविष्यतः ।
पूर्वमेवामुखं प्रोक्तमेभ्य: प्रस्तावनाविधौ ॥ ७ ॥

प्ररोचना तदस्माभिर्लक्षणेन निगद्यते ।
नटनाटकनेतॄणां कर्तुस्सभ्यजनस्य च ॥ ८ ॥

उन्मुखीकरणं रङ्गे प्रशंसातः प्ररोचना ।
सात्त्विक्यङ्गानि चत्वारेि वक्तव्यानि सलक्षणम् ॥ ९ ॥
 
सल्लापोत्थापकौ तद्वत् सङ्घात्यपरिवर्तकौ ।
सल्लापको गभीरोऽक्तिर्नानाभावरसान्वितः ॥ १० ॥

एकमुत्थापयेद्यत्र युद्धायोत्थापकस्य हेि ।
मन्त्रार्थदैवशक्त्याद्यैः संघात्यस्संघभेदनम् ॥ ११ ॥