पृष्ठम्:सिद्दान्तदर्पणम्.djvu/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कोटयां तदूनयुग्व्यासवलं गतिविधौ श्रुतिः । प्रकारान्तरमाहैवं सूक्ष्मभुक्तिप्रसिद्धये ।। गुरूणां मे पितात्रापि स्थौल्यान्मत्सरिणोदिते । परमेश्वर-तच्छिष्या नैव वेलागति विदुः । इति कौषीतकी श्रुत्वा नेत्रनारायणः प्रभुः । मह्य न्यवेदयत् तस्मै तदेवं प्रत्यपादयम् ।। (7ऽऽ 110, p. 63) Again, in the long discussion on the calculation of the apparent position of celestial bodies (ABl८., Kala., 17-21), speaking on a Imethod to derive the sakt-kar१10, 0ur author says : अन्यदपि कर्म अस्माभिः रुपन्यस्यमानं श्रुत्वा प्राढयेन कौषीतकिना अनुष्टुभा निबद्धम् स्वोच्चोनमध्यमार्कस्य मजाज्याध्ना त्रिजीविका । स्वोच्चहीनस्फुटार्कस्य दोज्यमक्ता श्रुतिर्भवेत् ।। इति । This would indicate the intimacy that existed between Nilakaptha and his patron and the common interest that bound them together. On the compilation of the ABl. Bhasya, Nilakantha observes in one place : यन्मयात्र केषांचित् सूत्राणां तद्युक्तीः प्रतिपाद्य कौषीतकिना प्राढ्येन नारायणाख्येन व्याख्यानं कारितम्, अतस्तदेवात्र लिख्यते । (TSऽ 101, p. 113), Again, at another context, he remarks : इतीदं प्रथमे वयस्येव वर्तमानेन मया द्वितीयवयसि स्थितेन कौषीतकिना प्राढ्येन कारितम् । तस्मिन् स्वर्गते पुन ******व्याख्यानमारब्धम् । (7ऽऽ 101, p. 156) Siddh. 3 1. Even. with introductory verse, It is clear from the above that the credit of enthusing Nilakaptha in his investigations, and, in fact, to have prompted him to write his Bl.Bl८4sya, goes to Netranārāyapa, the members of whose family are regard (7ऽऽ 110, p. 47) has a veiled reference to his to 11 Nilakantha's हे विष्णो निहितं कृत्स्नं जगत् त्वय्येव कारणे । ज्योतिषां ज्योतिषे तस्मै नमो नारायणाय ते ।। 7artrasaligrala, its patron (Netra)-Narayapa at wh0se instance