पृष्ठम्:सिद्दान्तदर्पणम्.djvu/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूलम्- 1. नीलकण्ठ-सोमयाजि-विचितम् सिद्धान्तदर्पणम् 2. ग्रन्थकर्तृप्रणीतया व्याख्यया समेतम् [ मङ्गलाचरणम् ] 'श्रीमद्दामोदरं नत्वा भगवन्तं रविं तथा । तत्प्रसादान्मया लब्धं ज्योतिश्चरितमुच्यते ॥ १ ॥

                  • यस्माद् ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयः ,

तदर्थश्च ज्ञातव्य:’ (तैत्तिरीय-आरण्यकम्, २.१५), इति, तस्माद् ब्राह्मणेन विहिताननुष्ठाननिमित्तात् प्रत्यवायाद् बिभ्यता अवश्यमध्येयानि* शिक्षादि षडङ्गानि इति सिद्धम् ॥१॥ [ व्याख्या ] Mss. used : A (Ms. No. 475-D), B ( No. 5867-C) C (No. C. 1869-C), D (No. C. 1024-F), E (No. 8358-1), (a11 from the Kerala Univ. (0. Res. Inst. and Mss. Library, Trivandrum, F (No. 6302) from the India Office, London and G (No. 975) from Trivandrum Palace Collection. व्याख्या-1. The only available manuscript of the work (Trivandrum Palace Collection, Ms. No. 975), commences from here, the first folio containing the beginning of the commentary having been lost. Ms. reads ध्येयानीति