पृष्ठम्:सिद्दान्तदर्पणम्.djvu/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति । ग्रहपर्यया: ‘खखेषुगोगुणाष्टाश्वान्यश्विद्वयष्टशरेन्दवः' । ‘सप्ताग्न्येकाश्विषण्णागरसाङ्काकृतयोऽसृजः ॥ ३ ॥ स्ववृत्तेऽथर्थाश्वभूखाकद्रयग्न्यङ्कात्यष्टयो' विदुः । गुरोरीशाङ्गखाङ्गैकवेदाङ्गशिखिनः, कवेः ॥ ४ ॥

  • द्वीष्वर्थाभ्रभनेत्राचिखागा', लङ्कोदयाच्छनेः।

‘नृपाशाश्वेषु तर्केन्द्रा', भुवोऽन्ये वारपा ग्रहाः ॥ ५ ॥ 57,75,33,32,321 भूदन्तरददेवेषुसप्ताद्यर्था विधोः, क्षितेः ।। 2b ।। 57,75,33,32,321 ‘यत्राम्बुखण्डबिम्बे मृत्सच्छांशौ' शशिनस्तथा ।। 15,82,23,78,39,500 खखेषुगोगुणाष्टाश्वाग्न्यश्विद्वयष्टशरेन्दवः ।। ३a ।। क्षितेः कल्पे प्राग्भ्रमणसंख्या भानां क्षित्यपेक्षया प्रत्यग्भ्रमणसंख्या: । उभयथापि ग्रहकर्मणि न विशेष इत्यभिप्रायः । अतएव ‘भोदया' [इति] उच्यन्ते । यतो भूभ्रमाद् यावन्तः कल्पे तावत्कृत्वो भान्युद्यन्ति । भोदयेभ्य स्तत्तद्भगणानपास्य ग्रहाणामुदयश्च ज्ञेयाः । उक्तं च भोदया भगणैः स्वैः स्वैरूना स्वस्वोदया युगे । (सूर्यसि० १.३३) मूलम्- 1. A. B. read this line as : ज्ञस्याकश्विाब्ध्यगाभ्राद्रित्र्यङ्काद्यका स्वमण्डले । which also gives the figure given in verse 1 of Appendix 1, below. The reading adopted in the edition is the one given in the author's commentary. 2. F. वेदाग (wr.) 3. G. gives a corrupt but variant reading : चकरर्थाकखभाश्वक्षि । 4. F. खांगा (corrupt)