पृष्ठम्:सिद्दान्तदर्पणम्.djvu/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्र तावत् क्षिपेदेकं सौराब्दांस्ताननुस्मरेत् । द्वापरान्तं प्रसंख्याय संख्यामेकत्र पिण्डयेत् ।। चतुर्युगवशांशान् वा द्वापरान्तगतान् न्यसेत् । ग्रहपर्ययाः मन्वन्तरयुगान्येकसप्तति गुणयेद् रसैः ।। सप्तमस्य मनोर्यातां युगानां सप्तविंशतिम् । क्षिप्त्वा च गुणयेद् दिग्भिः, सप्तसन्धिकृतैर्युतान् । अष्टाविंशयुगे यातान् वशांशान् नव योजयेत् । 426 यद्वोत्कृतिकृतैस्तुल्ये षण्मनूनां चतुर्युगे । 10 क्षिप्त्वाष्टाविंशतिं दिग्भिर्हत्वा रूपं विशोध्य च । 10 कृतघ्नसप्तसन्धीनां क्षेपोऽष्टाविशतेरिह ।। 4567 4567 ‘सितः शिवा' इतीच्छाऽत्र कल्यादिाश्रुवसाधने । प्रमाणमयुतं कल्पे चतुर्युगवशांशकाः । 10,000 हत्वा ‘सितशिवैः’ काल्पं ‘नानाज्ञानकृ'दुद्धृतम् । द्वापरान्ताधिमासादि ग्रहपातोच्चमध्यमम् ।। द्युगणेऽप्येवमानीते योजयेत् कल्यहर्गणम् । 432,000 यद्वा युगदशांशाब्दो सहस्रध्नरबाब्धिभिः । 4567 क्षुण्णे ‘सितशिवे' युक्त्वा कल्यब्दद्युगणे नयेत् । 197,29,44,000 नाकत्रयाधिकृताङ्कश्विसप्तातिधृतयः कृताः । व्याख्या-1. The ins. reads धृतयोः सौराउदा द्वापरान्तेऽत्र व्यासादिमुनिसम्मताः । पृथक् कल्पाविमासध्ना हृता कल्पाधिमासकैः ।