पृष्ठम्:सिद्दान्तदर्पणम्.djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तदर्पणे उपदेशभागः 15,93,33,32.321 ‘पष्ठेद् गुरोर्बली बोद्धुं शिष्यः,' कल्पाधिमासकाः । 51,84,00,00,000 ‘आनूनज्ञानिनं नत्वा दर्पणे' मास उष्णगो: ।। लब्धाधिमासकान् युक्त्वा प्रथमस्थेषु विनीकृताः । मासयातावनयुक्ताः पृथक् कल्पावमाहृताः । कल्पचान्द्रदिनैर्भक्ताः शोध्या स्युरवमागताः । प्रथमक्षत् सावनः शेषो द्युगणोऽकर्कोदयावधि ।। सप्तभि: क्षुभितः, शेषः सूर्याद्यो वासरेश्वरः । 160,29,99,69,630 ‘उद्गता धीस्तु धद्धा धीरा इति कि'मु[ता]क्षरैः ।। तिथयः, कल्पजे याभ्यः सावने शोधितेऽबलाः । 53,43,33,32,321 ‘यत्र गात्रबलं बाले स्वो गुणै'इचन्द्रमासकाः ।। 25,08,21,30,130

  • [उ]ल्लेख्यानां लयं राजन्नमरा' दर्पणावभाः ।

63,12,61,50,712 'श्रेयसे नौमिका चन्द्रकलान्तो' द्वापरान्तज: ।। 7.20 ,63,50,77,300 ‘ज्ञानगाथाथिनां शूली तनुरच्छागतं दिनम् । शोध्या मध्यमसंक्रान्तावेकविशतिनाडिका ।। रात्रौ नाडयां नवम्या तं रविपर्ययपूरणम् । पूर्णे वा छुगणे प्रोक्ते शुक्रवाराद्यहर्गणः । क्षिप्त्बा कलिगतं ज्ञेयः कल्पयातोऽर्कवारतः । उदयावधिकोऽत्रेच्छा प्रहपातादिमध्यमे । फलं स्वभगणास्तेषां प्रमाणं कल्पभूविनम् ।। 2,29,68,62,137 ‘सप्ताग्न्येकाश्विषण्णागरसाङ्काकृतयो'ऽसृजः ।। ३b ।।