पृष्ठम्:सिद्दान्तदर्पणम्.djvu/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूलम्- 1. व्याख्या-1: 2. मन्वोच्चपर्ययाः पातपर्ययाश्च एकस्तत्र कला *** *** *** होरात्रक्रमे वा । क्रमो निमित्तत्वेनोक्त । वस्तुतस्तु वारक्रमे कालहोराक्रमस्यैव निमित्तत्वम् इति तान्मात्रश्रव[णे ] गम्यगमकयोव्र्यत्यासः प्रतीयेत] । तस्मात् शास्त्राभ्यासा[भ्य]सितसंस्कार वाण्यनुसारिणी तदुक्ति । निशायां तु वारेश्वरपञ्चमाद्यत्वमपि कक्ष्याक्रम प्राप्तमेव । यतोऽर्कवारे द्वितीयावृत्तौ गते] * अर्कशुक्रबुधचन्द्रशनीनां जीवैव (?) गता । ततो षष्ठी निशायामाद्या । तस्मात् कक्ष्याक्रमेणैव होरेशा गण्याः । तथा च लाघवं स्यात् । मासाधिपत्यं च सावनमासारम्भकालहोरेशस्य । अब्दाधिपत्यं च सावनाब्दप्रथमदिनाद्यहोरेशस्य । 3. 4. [ मन्दोच्चपर्ययाः पातपर्ययाश्चः ] तेषां ‘त्रीष्वग्नयोऽष्टैकसुरार्काष्टाहिसागराः ' । मन्दोच्चानां कृतेष्वश्वा' ‘वेदतानाः’ ‘कुखर्वतः' ।। ६ ।। त्रयोदशदिनेनोनं कलियातदिनं भजेत् । 360 त्रिशता, खांशरामैश्च द्वित्रिघ्नं सप्तभिष्टतम् ।। मासपो वर्षपस्तमादित्युक्तं जातके यतः ।। 353 48,81,23,318 तेषां ‘त्रीष्वग्नयो'ष्टैकसुराकष्टिाहिसागराः । 54 D. F. का for क 754 मन्दोच्चानां कृतेष्वश्वा' ‘वेदताना’ ‘कुखर्तवः ॥६॥ Ms. defective. 272 23,22,96,745 ‘द्विभान्य'ब्धीषवोऽथर्थाब्ध्यद्यङ्गाङ्कश्विरदाश्विन '।। ७a ।। 494 The Ms. reads श्रवश्रे for श्रवणे 6011 It reads : एतस्तत्र कला -gap- होरा Ms. reads वृत्तेगे for वृत्तौ गते The Ms. exhibits a big gap from com. on verse 16, below p. 13 . 11 here to a part of the