पृष्ठम्:सिद्दान्तदर्पणम्.djvu/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

12 3. द्विभान्य'ब्धीषवो'ऽर्थाब्ध्यद्युङ्गाङ्कश्विरदाश्विनः'। "वेदाग्नीभा'द्विशून्याङ्का'स्तत्वेभा’ ‘ऋतुषट्स्वराः' ॥ ७ ॥ प्रत्यगश्वेष्वगा'श्चन्द्रात् पातानां ; तद्ग्रहान्तरात् । [ परमविक्षेपकलाः ] धृत्य-ङ्ग-मूच्र्छना-ऽब्धी-श-नागाः स्वांशाङ्घ्रयोऽर्धयोः ॥ ८ ॥ सिद्धान्तदर्पणे उपदेशभागः क्षेपा मन्दोच्चवृत्तानां ; [ मन्दपरिधयः शीघ्रपरिषयश्च ] स्वांशैस्तान्यार्धपञ्चमैः । त्र्य-श्वा-ष्टी-न्द्रा-हि-रामा-शाः सूर्यात्; शैघ्राणि भूसुतात् ॥ ९ ॥ ‘त्र्यर्था’ ‘रूपगुणा’ ‘भूपा' ‘गोबाणा’ ‘नव' तुङ्गतः । द्वि-द्वये-क-द्वये-क-हीनास्तेऽप्योजयुग्मपदादिषु ॥ १० ॥ [ युगमानम् ] युगं कल्पसहस्रांशो मनुस्तान्येकसप्ततिः । सन्धयः कृततुल्यास्तदाद्यन्ताभ्यन्तरेष्वपि ।। ११ ।। मूलम्- 1 . D. E. F. द्विभाग्न्य इषवो (corrupt) . 2. A. थर्थाह्यश्वाङ्गा ; B.C. थर्थाब्ध्यश्वाङ्गा ; D. E. F. थर्थाश्वाद्यङ्गा (corrupt) . 4. D. F. शून्याङ्क G. verses 7c-16 broken away. 5. A. 8c to 12 frayed out. 6. D. F. रवांशाङ्घ्रयोः (corrupt). 7. D. E. F. न्तरेष्विति