पृष्ठम्:सिद्दान्तदर्पणम्.djvu/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यात कच्यामध्योच्चनीचस्पृक्सूत्रखेटान्तरं भजा । कोटिस्तदुच्छितिः कर्णः कच्यामध्याद् ग्रहान्तरम् ॥ २६ ॥ [ ग्रहस्फुटः खण्डेन पूरणीयम् । तथा तत् जिज्ञासितकर्णसमबाहुकं समकर्णसमचतुरश्र अतः सिद्धम् बो:कोटिभुजयोर्योगः कर्णबाहुचतुर्भुजः ।। २५b इति । दो:समचतुबहुकस्य कोटिसमचतुबहुिकस्य च चतुरश्रयोरेकीकरणे चतुर्भुजं कर्णबाहुकं स्यात् । इत्येतत्सर्वं युक्तिमूलमेव, न त्वागममूलम् । तत प्रतिभाजुषां चक्षुर्हस्तादिव्यापारं विना मनसा निरूप्य एवं निर्णेतुं शक्यम् । अनयैव दिशा विष्कम्भपरिधिज्याचापसम्बन्धश्च निरूप्यैव ज्ञेयः । एतत्सर्व मया आर्यभटीयव्याख्याने (प्रार्यभटीयभाष्यम्, गोल० १७) प्रपञ्चितमिति विरम्यते ।। २५ कणवृत्तांशदोश्चापयुतोनोच्चस्फुटो ग्रहः । कर्णवृत्तांशबाह्याद्यौमन्दे कक्ष्यैव' नीयते' ॥ २७ एवं स्फुटीकरणच्छायाग्रहणादिधारणभूतं भुजाकोटिकर्णन्यायं प्रदश्र्य स्पुटी[करण]कर्मणि च साराशं प्रदश्र्यते कक्ष्यामध्योच्चनीचस्पृक्सूत्रखेटान्तरं भुजा कोटिस्तदुच्छुितिः, कर्णः कक्ष्यामध्याद् ग्रहान्तरम् ।। २६ ।। कर्णवृत्तांशदोश्चापयुतोनोच्चस्फुटो प्रह कर्णवृत्तांशबाह्वाछैर्मान्दे कक्ष्यैव नीयते ॥ २७ ॥ तत्र प्रथमपद्येनावत्या स्फटक्षेत्रगतकणनियने विकल्पेन प्राप्तं प्रकारद्वयं D. E. F. स्फुटग्रह 2. A मन्दे कक्ष्यैव B. मन्दकक्ष्यव E. नीयताम The commentary an alternative reading in G also gives this as