पृष्ठम्:सिद्दान्तदर्पणम्.djvu/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2. सिद्धान्तदर्पणसिद्धपर्ययादयः [ मङ्गलाचरणम् 4. 'अभिवन्द्य गणेशानं दिनेशादीन् ग्रहानपि । सिद्धान्तदर्पणे सिद्धाः कथ्यन्ते पर्ययादयः । ] सि०द० ६ [ ग्रहपर्ययाः ] अनूननूत्नानररागभानुः’ ‘कुरङ्गराडङ्गगुणस्स' सोमः । सर्गाय रक्तो जितधीरखिन्नः’ ‘प्रियार्थविच्छिन्नसुबोधसौभ्यः' ।। १ ।। Having bowed to the Lod of the Gana-s and to the planets, beginning with the Sun, the revolutions and other (particularites of the planets) derived from the Siddhal?t4-47para are set forth here. ‘पूज्योऽस्तु मातः' कविताङ्गनानां’ ‘प्रमोशनासूरिखिन्नसेनः' । ‘तोकं नृपस्सोमितमस्य नूनं' क्रमादिनादेर्भगणास्तु कल्पे ।। २ ।। Derived from the Mirror of the Laws (of Astronomy) 1. Ms. used : No. 5867-1, f. 169-72, of the Kerala Univ. (Or. Res. Inst. and Mss. Library, Trivandrum1 . It begins with : हरिः श्रीगणपतये नमः । अविघ्नमस्तु । 3. This figure, viz., 1793,70,64,712 differs from that in the mss. A.B.G. of the text of the Siddlantandarpa१10, which is 1793,71,20,175. The introductory verse is not numbered in the ms. The ms. reads नाथः, but नात: agrees with the correct number. 41