पृष्ठम्:सिद्दान्तदर्पणम्.djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

42 [ मन्दोच्चपर्ययाः ] चण्डांशोर्गुणगी'-विधो'र्जयबलप्रस्यन्दजीवा'ऽसृजो 'वंशस्था’, शशिनन्दनस्य ‘विधवा’, वाचस्पेतः ‘पीनता' । काव्यस्य ‘प्रसुखा', दिनेशजनुषो ‘वामानना' च क्रमाद् विस्पष्टं गदिता मृदूच्चभगणाः कल्पान्तकालोदिताः ।। ३ ।। इन्दो. ‘शम्भुसुतो धरारिगिरिनुद्', भौमस्य ‘भल्लार्दनं ’ चान्द्रेः ‘प्राज्ञधनं’, गुरोः ‘शरदिनः’, काव्यस्य ‘तातासनम्' । सौरेः ‘सद्मप्रस' पातपर्ययगणाः कल्पे क्रमादीरिता [ पातपर्ययाः कल्पदिनानि च ] ‘नूत्नोन्मुग्धगजस्थयौधससुमोद्यानं' धरावासराः ।। ४ ।। Revolutions 0f the planets (Gralha-paryaya) Mars 1.2. The (numbers of ) revolutions (of the planets) in a kalp0 are, beginning with the Sun : 432,00,00,000 Mercury Jupiter Venus The number 15,77,91,78,39,500. 57,75,33,32,321 229,68,62,137 17,93,70,74,712. 36,41,60,611 3. 353 for the Sun,48,81,23,318 for the Moon,754 for Mars,494 for Mercury, 601 for Jupiter, 272 for Venus and 54 for Saturn : thus have been stated, in order, the (numbers of ) revolutions of the higher apses (of the planets) during the course of a kalpo. Revolutions of the higher apses 702,22,70,552 Revolutions 0f the 10des and days in a Kalpa of (say474 14,65,71,016 4. Moon, 23,22,96,745 ; Mars, 834 ; Mercury, 902; Jupiter, 825 : ' Venus, 766 : and Satur1, 757 : these are the ( numbers of ) revolutions of the ascending modes (of the planets) in a kalpur. or mean solar) days in a kalpa is