पृष्ठम्:सिद्दान्तदर्पणम्.djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तवर्पणसिद्धपर्ययादयः [ परमविक्षेपकलाः ] ‘असार'मिन्दो निधनं' धराभुवः, ‘शयालु सौम्यस्य, ‘नति'बृहस्पतेः । ‘मताय' दैतेयगुरो-‘र्नरायनं' शनेः क्रमात् क्षेपकलाः परा इमाः ।। ५ ।। [ मन्दवृत्तानि ] ‘गानं’ ‘सूनु'स्तपो' ‘विद्या’ ‘दानं’ ‘लग्नं’ ‘नृपः' क्रमात् । मान्दा वृत्तकलाः सूर्याद् ‘असुरै'रपवर्तिताः ।। ६ ।। [ शीघ्रवृत्तानि ] ‘गुणो' ‘योग'स्तपो' ‘धर्मो’ ‘धनं' भौमात् क्रमादिमाः । ओजा वृत्तकलाः शैघ्रा ‘।। ७ ।। असुरैरपवर्तिताः ‘कृष्णो' ‘धीरो' ‘मयः’ ‘सोमो’ ‘जनो' भौमात् क्रमादिमा युग्मे वृत्तकलाः शैघ्रा ‘असुरै'रपवर्तिताः ।। ८ ।। Maximum latitudes । 5. 270 for the Moon, 90 for Mars, 315 for Mercury, 60 for Jupiter, 165 for Venus and 120 for Saturn : these are the maximum) latitudes in minutes (of the planets) in order. 43 6. 3, 7, 16, 14, 8, 3, 10 : these are, in order, beginning from the Sun, the circumferences of the epicycles of the euation of the apses (of the planets) in minutes divided by 270. bpicycles 0f the egulation 0f c0njuncti011 7. 53, 31, 16, 59, 9 : these are, in order, beginning from Mars, the circumferences of the epicycles of the euation of conjunction in the odd quadrants, in minutes, divided by 270. 8. 51, 29, 15, 57, 8 : these are, in order, beginning from Mars, the circumferences of the epicycles of the euation of conjunction in the even guadrants, in minutes, divided by 270 .