पृष्ठम्:सिद्दान्तदर्पणम्.djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ कल्यादिध्रुवानि ] जीवाढयभूनिखननेन' दिनाधिनाथः ‘सारोद्धवः कुशवने नु ’ निशाधिनाथः । नीलाञ्जलासगजकायकृद्’ उर्वराज ‘श्चेलावलीं तव निरूपय' चन्द्रसूनु ।। ९ ।। ‘कृष्णोऽब्धिगः शिवमयो' ननु देवपूज्यः ‘श्रीकृष्णनद्धशमनम्य'सुरारिपूज्यः । लोलम्बकान्तगिरिनुन्न’ इनात्मजन्मा ‘सोमोत्सुकोम्बुनिधिर' हिमांशुतुङ्गः ।। १० ।। धीनद्धरुद्रनृपरोचन'मिन्दुपातः कल्यादिजा ध्रुवगणाः खलु तत्पराद्याः । ज्ञानोल्लसत्सूनमलार्तिनिरास' एते कल्पादितो विनगणाः कलितो ह्यधस्तात् ।। ११ ।। P0sition of the planets at the beginning of Kall IMercury Jupiter Venus Saturn Moon's higher apsis M001's ascending node 11 11 3 6 18 20 2 29 21 20 51 37 46 45 59 36 3 41 49 38 13 17 29 48 27 30 36 57 These are the positions (of the planets reckoned) from tartpura (1/60th of a second) onwards, at the commencement of the Kali age. 720,63,50,77,300 is the number of days from the beginning the kalpa down to the commencement of the Kal age. of