पृष्ठम्:सिद्दान्तदर्पणम्.djvu/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४८०० कलौ मन्दोच्चधुवानि ] ‘शूली सपुत्रः’, ‘सुमतिर्नवीनो', 'विभुर्घनस्थः’ ‘कुशिको रणज्ञः' । ‘नम्यो नरेन्द्रः’, ‘क्षयजित्प्रसेनो' 'नूत्नाहवाब्दे रवितो मृदूच्चाः ।। १२ ।। [ ४८०० कलौ पातस्थानानि ] सिद्धान्तदर्पणसिद्धवर्ययादयः ‘लीननयोयं’ ‘काननखिन्तः’ ‘षड्विधपत्र' ‘स्तेननृनेत्रम् ' । ‘धिग्विधिनालं' पातगणाः स्युर्तृत्नहवा'ब्दे भूमितनूजात् ।। १३ ।। Higher apses on Kali 4800 (A.D. 1698) Mercury Jupiter Satur1 12. The position of the higher apses (of the planets), beginning with the Sun, at (the expiry of the Kali) year 4800, are: Mercury Jupiter 5 Satur1 7 17 21 20 28 10 Ascending 10des on Kali 4800 (A.D. 1698) 35 20 57 19 51 13. The position of the ascending modes (of the planets) , beginning with Mars, at the (expiry of the Kali) year 4800, are : 10 16 45 46 49