पृष्ठम्:सिद्दान्तदर्पणम्.djvu/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A P P E N ID 1 X सिद्धान्तदर्पणस्थपर्ययभूदिनानि II ‘अज्ञानिनो ननु नरा लघुना' खरांशोः ‘कुत्राङ्गरागबलमर्थसमं' सुधाशोः । , ‘जीयाद् बली रिपुजिदेव नु' तुङ्गकस्य ‘स्थूलः परेषु जितधीरुरु' भूमिजस्य ।। १ ।। शंसी पुनस्त्रिपथगान्धुक’ इन्द्रसूनोः (? व्न्धुसटेन्दुसूनोः) ‘काव्यं तनोति कवितालम' अमत्र्यपस्य । ‘श्रीमान्मुनिस्सुखिरुरुर्न स' भार्गवस्य ‘तापं नयेत्समितिवत् पुन'रर्कसूनोः ।। २ ।। ‘शोभासुताळिरुगौरि' विधुन्तुदस्य ‘नुनं मिळङ्गजसटोद्धसि साम कृत्स्नम्' । कल्पेऽत्र सूर्यमुखपर्ययभूदिनानि व्यक्तं क्रमेण लिखितानि गुरोर्निदेशात् ।। ३ ।। सिद्धान्तदर्पणत्तिले भूदिनपर्यङ्ङल् ।। 1. A verse invoking the twelve ra5-ऽ or blava-s in a horoscope followed by the date of transcription are given after this in the manuscript : लग्नकर्मायान्त्यबुद्धिरिप्फवित्तधनाश्रयाः । रक्षन्त्वकदियो नित्यं विश्रमे मीनसम्भवाः ।। ‘सुतस्थश्शर्मसूज्योऽर्क:’ कलिः । श्रीनारायणः प्रीयताम् । The above Kali date 17,55,767 works out to A.D. 1706 47